SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२१ जे अणुदिण जण थवई भत्तिजुय मुणिवह ! गुण तुह सासयधम्माराममेहसंनिभ गयबहुदुह । पावई ते तियलोयमज्झि नर मणकयरंगं झत्ति सयामयरहियकाय-कमलावरसंगं ।।८।। ॥ इति भट्टारकप्रभुश्रीकुलमण्डनसूरिविज्ञप्तिका समाप्ता ॥ श्रीगुणरत्नसूरिविज्ञप्तिः गंगजलसच्छ-तवगच्छसिरिमंडणं, मुक्खपहलग्गभवियाण वरसंदणं । हार-डिंडीरसमणेगगुणसायरं, नमह सिरिजुय(त्त )गुणरयणसूरीसरं ॥१॥ निय(य)बुद्धीइ विनायतकागम, सुद्धतरभावभरगहियमुणिसंजमं । पावतमहरण-जिणधम्मदेसणवरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।२।। पवरनीरागमणहणियकामब्भडं, जि(जी)यजग(गं) पंचइंदियअइसंवुडं । सयलभवणंतगयजीवरक्खणपरं, नमह सिरिजुयगुणरयणसूरीसरं ।।३।। देसविद्देसबहुलोयपडिबोहगं, रम्भसंठाणतणुकंतिमहिमोहगं । कमलदलरत्तकरपायजुयसुंदरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ॥४॥ दुट्ठकम्मट्ठगयराइकंठीरवो, जो सया तज्जए भवियरागुब्भवो । नरयदुहवारिसंगहियवरसंवरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ॥५॥ भूरिभूलोयसंगीयगुणसंचयं, णेगजीवाण जो छिन्नए संसयं । अत्तकित्तीइ संभरियमहियंतरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ॥६॥ पुनवणदहणकोहग्गिनीरागमं, सिद्धिरामाइ जो इच्छए संगमं । शीलगुणकलियमुणिजायबहुसंकरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।७।। माणगिरिकूडसंहारवज्जोपमं, उग्गतवतेयसंहरियसूरुग्गमं । लोहतरुमूलउम्मूलणे कुंजरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।८।। तत्तवाएण परवायविक्खेवगं, णंतसुहकारिजिणआणसंसेवगं । मत्तरागाइभावारिकयसंगरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ॥९।। इय जे थुवई मुणिराय ! सुद्धासया, तुज्झ गुणनियरमिह धम्मकरणुज्जुया । विउलभोगाई भुंजित्तु सुरआलये, जंति तेऽणुक्कमेणं पि मुक्खालये ॥१०॥ ॥ इति श्रीश्रीगुणरत्नसूरिविज्ञप्तिका समाप्ता ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy