SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Private & Personal Use Only www.jainelibrary.org ।। किं बेरेका राजमपेल कार्यजायत इत्यत्र न किंविन्यानं । शिकारवर्त्तिनो ज्ञानम्पनदेव विनष्टचेन कार्ययला समर्धचारकार्य वर्जिन चानकंप कार्यय एवमामर्थ्यानकार लत्रेननहलानुपपत्तेः विन अबभने कार्यकारणभावः का विदंनुषलं नपु रेल प्रत्यहणा बगम्यते केचित्पुनः अमानुलंचेन यदुराधर्मकीर्तिः पचेतामनुपसर्जन उपलच्यत निर इति उपलनिकल प्राप्तं । एतेन दोपल खिलातानुपलमैन मित्रदेवी धूमादिकार्यस्य स्वस्तोमं निधानानामपिमर्थनमा कार्यम्पयत एवामनोदेशादागमनं प्रागवतिकटुक्रयादिहेतुकचं वाथा कृतमयमेव । धाकद विन्प्रत्यक्ष पुरः खरेणानुपलं चेनयत उक्तं । सत्रैकाचावे पिनोपलच्य तेन तपकार्यमिति नवकसँगङ्गते कार्यकाल प्रत्पहादीनालिकखेन परम्परवाज्ञाननि ज्ञानात्। शकारगंद्य विक्रयादिभूमा रिकार्य बनून स्वनावमितितु प्रान्च भावतयैव तस्य ने प्रत्यक्षीण नान्यधा कार्यमविभू दिवश्चादिकारणजन्पन्वभाव मिनिट शूंमत सधैक्यस्यते पतिस्मंग नाम श्वश्यविकल्पो पिनधैव प्रव तइतियुक्तः प्रत्यक्तानुपलंना दिनाकार्यकारणचावाक्मायः। नवनिहिभूमजननश्व नावानलया हकविज्ञानमन सजन्यछा धूम विज्ञानं प्रतिकारणं अन्य धान लग्राहकन विज्ञानेनाननभ्यभूभजन न वचावने वन रही ताम्पाशतनश्चेतश्दं भवतीतिप्रत्पन्दन मि ड्रीमति नान्यदाऽन्यत्रान्यस्मादविक्रम् वदिर्भूमा दिकार्येन विष्मती त्येवा निधि-कार्यकारण भावापाकिनी या। प्रतिनियतादेव क्रेनश्विग्यादेः प्रतिनियतस्य (मादेकत्पत्तेः उपधा भूमाद्य हेतु कमेवापाद्यमव्यतिरेकानुविधामि तत्तमेतुकं यदा तथा वेदन्यवमादपिधूमादिकार्यनयेर तानतर त्रभ्पादिव्यतिरेकानुविधायिन्याश নभाৰनतया न्यादिहेतु-म्यान । श्रमादेश्वनवतो भूमादिकार्य नघटादिव्यतिरेकानुविधाविच मितिन नरपित म्प हेतुर्भये । एवं योनयस्यापिनु धेनुचाभावान् भूमादिक महेतुक मेवप्रात्रोति हेतुकचा चात्रावादिप्रभंगइ नियचतष्कदा नवह दंत सर्वदान नए बने तस्मादिनि कि मंत्रनयुक्त । इति वे नाकारल धर्मानुगमानावाविशेषान्यर्वम्पअर्वकार्य चप्रनं गा । अस्त्र चार एवा तिलंगदोष प्रतिषेधंकरोतीति 'आत्मसंवाद' - छेल्लु पानुं
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy