SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 28 July-2002 मम त्वयि-भवति तावत्- तावन्तं कालं रागोऽस्तु-भक्तिर्भवत्वित्यर्थः ॥ अथापरार्द्धव्याख्या:- हे वर्धमानजिन ! ते-तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? शास्वतचैत्यभूमाननाग्र्यपुण्ड्राय-सिद्धायतनभूमिश्रीमुखप्रधानतिलकाय। इति वृत्तार्थः ॥१२॥ अथ नायकस्थाने बन्धुकस्वस्तिकचित्रस्थापनातातोपमा मानविहीनदेहा हावादिना नाकिनराबलाभिः । भिन्ना न येऽये स्वबलैरमेया याचे रमामादरभाविनी तान् ॥१३॥ ता प मा कसाबला व्याख्या : ये जिना नाकिनराबलाभिः- अमर्त्यनायिकाभिर्हावा[दिना]भावादिविकारेण न भिन्ना-न मनागपि क्लिन्नाः । किंविशिष्टाः ? तातोपमाःपितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा-अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टाः ? स्वबलैरमेयाः - निजवीर्यैरप्रमेयाः । तान् जिनानहं रमां-लक्ष्मी याचे-मार्गयामि । किंविशिष्टां रमां ? आदरभाविनीआदरेण-तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥१३॥ अथ चतुर्थचित्रस्तवसमाप्तिवृत्ति(त्त)माह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy