________________
34
(v) Sanketa-tātparyam yathā -
अससिऊससंतेहिं उब्बु ० डइ तह णिउ०डमाणंमि । संकेअकुडुंगेअड अणाए हिअअ० मि लि०ख०तं ॥
-शृङ्गारप्रकाश Vol. IV, p. 899
Dr. Bhayani restores this gāthā as follows: “आसास-ऊससंतेहि उब्बुड्डइ तह णिबुड्डुमाणम्मि । संकेअकुडुंगे अडअणाएँ हिअअं पि णिब्बुङ्कं ॥ [आश्वास-उच्छ्वसद्भिः उन्मज्जति तथा निमज्जति । सङ्केत-निकुञ्जे असत्याः हृदयमपि निमग्नम् ॥]” इति च्छाया ।
Bhoja cites this gāthā as an example of sanketa-tātparya. We may translate it thus: Her heart swells as with the inspiration of breath when she, the wanton woman sees her secret meeting place (love-tryst) (out of the flood of the river) and sinks low as with expiration when the place goes under the
water.
(vi) Kuntaka cites in his Vakroktijīvita a Prakrit passage as an example of suggested Utprekṣa. The text of this passage is highly corrupt and it is given as running prose.
पवाण चल विज्जु च दुलिअं राइआसु खनअन्तिमे असो उवाण उरुलिस०दयमि हिकिआसुक जिल्लइ विरह | ( ? ) ॥ १६८ ॥
p.213
Dr. Bhayani, in his paper “Restoration of the text of some corrupt citations” (JASB, Volumes 52-52, 1981, p.53) reconstructs it thus:
पवणेण चलं विज्जु - चडुलिअं राइआस पुलअंति मेहअं । सोऊण अ ओरल्लि सद्दअं महिलिआसु कलिज्जइ विरहओ ॥
The Sanskrit chāyā :
पवनेन चलं विद्युत् प्रज्वलित- पूलकं रात्रिषु पश्यन्ति मेघम् । श्रुत्वा च दीर्घगम्भीर - गर्जित-शब्दं महिलासु कल्यते विरहः 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org