SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ घग्घरं घेम्मोडी अनुसंधान-१६ • 91 जघनवस्त्रभेदः । मध्याह्नो मशको ग्रामणीसंज्ञं तृणं च । अत्र घत्तइ क्षिपति गवेषयतीति धात्वादेशः । ९३घारंतो घृतपूरः । घायणो गायनः ॥ अत्र घिसँइ घुग्री ग्रसते इति धात्वादेशः । भेकः । गवेषितम् । घुत्तियं.६ अत्र चहुमु पिबंति: । घुलइ-घुम्मइ घुर्णतः८ इति धात्वादेशः ॥छ।। घोसाली स(श)रदुद्भववल्लिभेदः । घोलिअं शिलातलं हठकृतं च । घोलइ घूर्णते इति धात्वादेशः ॥छ।। चथरं हासः । निमग्नम्१०० । चंडिक्को५१ रोषः । चंदिलो नापितः । चंडिल इति तु संस्कृतः । चउक्कं५२ चत्वरम् । चक्कोडा अग्निभेदः । चंडिलो पीनः । चंडिउ छिनः । ९२. घमोडी - डी। ९८. घुर्णते - पा.। ९३. घोरंतो - पा.सा. । ९९. चच्छरी - सा. । ९४. घसइ - पा. । १००. निमग्गं - पा.डे. । ९५. घुग्घरी - पा. । ५१. चंडिक्को-चंडो - पा. । ९६. घुत्तिअं - सा. । ५२. चउक्कं - मु.। ९७. पिवंति - आ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy