SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ .89 अत्र ★गहिर-गग्गर शब्दौ 'ग्रहिल-गद्गद'शब्दजौ । ★गंजिउ२ कल्यपाल इति, गाजिक शब्दात् । ★गज्जाहि सुरागृहमुच्यते । गंधोल्ली इच्छा रजनी च । गंधेल्ली छाया मधुमक्षिका च । गाडिउ विधुर । गामोणी छागी । गागिज्जं मथितम् । गागिज्जा नवोढा । गाहुली क्रूरजलचर । गायरी . गर्गरी ग्रामणी ग्राममुख्यः ॥छ। गुम्मिश्र मूलोत्सन्नम् । गुलुच्छं भ्रमितम् । गुत्थंडो भासपक्षी । अत्र गुलुच्छो गुंछइ इति संस्कृ[त]तः । गुंठड् उर्दूलति । गुम्मइ भ्रमति । गुंजइ हसति । गुम्मइ मुह्यति । एते धात्वादेशाः । गुप्पंतो शय्या संमूढं गोपितं च । गुमिलं मूढं गहनं प्रस्खलितमापूर्णं च । गुलिआ बुसिका विलोडितं कन्दुक-स्तबकश्च । गेंडुलं कंचुकः । गो(गे)ण्हियं स्तनसूत्रम् । ७१. गहिल - पा. । गहिल - डे. । ७५. गुलंछो - आ.पा.सा. । ७२. गंधिउ -- आ. । गंजिओ-मु. डे. । ७६. उर्दूलयति - पा. । ७३. गोहुली - आ. । ७७. गेंड्डुलं-आ. | गेडुलं-डे. । गंडुलं-सा. । ७४. मूलोछन्नं - .. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy