SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ एद्दहं अनुसंधान-१६ . 75 उम्मल्लो राजा मेघः पीवस्श्च । हठ इत्यन्ये । ऊसणं रणरणकः । ऊसारो गतविशेषः । ऊसयं ४ उपधानं गंडुकमित्यर्थः । ऊसलं पीनम् । ऊहटुं उपहसितम् । ऊहसियमिति तु 'उपहसित'शब्दभवम् । ऊरणी उरभ्रः । ऊसत्थो "जृम्भितं आकुलश्च । एक्कंगं चन्दनम् । एत्तोप्पं एतत्प्रभृतीत्यर्थः । एमाणो प्रविशन् । एत्ताहे इदानीम् । इयत् । एकारो अयस्कारः । एते प्राकृते । इंद्राणी तट्ट(व) तस्था स्त्री च ॥छ। ओसारो गोवाटः । ओसक्को अपश्रितः१० । ओग्गीउ१ नीहारः ।। उ(ओ)च्छियं केशविवरणम । ओंडलं केशगुम्फः । उ(ओ)सिउ अबल:१२ । उ(ओ)णीवी नीव्रम् । उ(ओ)त्थारो उच्छाहः । उ(ओ)ग्गालो ओआलो द्वौ अल्पप्रवाहे । ३. ऊसरणं - आ. । ९. तद्वस्त्रत्था- आ. । ४. ऊस - डे. । १०. अपसृतः - पा.सा.डे. । ५. गंडक - पा. । ' ११. ओग्गओ - पा. । ६. ऊसणी - पा., जरणी - आ. ।। १२. अबलाः डे. । ७. जंभितः - डे. । १३. उ(ओ)च्छरो - पा.सा.डे. । ८. एत्तोयं - डे. । १४. उत्साहः - पा. । एराणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy