SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उब्भंतो __ अनुसंधान-१६ • 72 उक्कोडी प्रतिशब्दः । उसीरं बिसम् । उप्फेसो त्रासः । अपवादेऽपि दृश्यतेऽयम् । उम्मला६७ तृष्णा । उत्तूहो अतटः कूपः । उज्झसो उद्यमः । उब्भागो गुण्ठितः । उच्छिल्लं छिद्रम् । वक्ष्यमाण ‘छिल्ल'शब्दस्य उत्पूर्वस्येदं रूपमिति नाशक्यम् । देशीशब्दानामुपसर्गसंबंधाभावात् । एवं फेस-उफेसादिषु वाच्यम् । उच्छुअं भयचौर्यम् । उम्मरो गृहदेहली । ग्लानः । उद्वसम् । उक्केरो उपहारः । समूहार्थस्तु 'उत्कर'शब्दात् । उइंसो मत्कुणः । उब्भाउ५ शांतः । उद्धत्थो विप्रलब्धः । उज्जल्ला-उम्मड्डा द्वौ बलात्कारे । उच्चारो विमलः । उच्चाडो विपुलः । उच्चेवो प्रकटः । उच्चत्थो दृढः । उअह°५ पश्यत । ६७. उम्मल्ला - सा. । ७३. उक्कारो-डे. । । ६८. उग्गग्गो - पा. सा. डे. । ७३. उद्दसो-आ. । ६९. संबंधात् - आ. । ७४. उब्भाओ-सा. । ७०. उप्फेसादिषु- पा. सा. । ७५. उवह - आ । ७१. गृहे देहली - पा... । ७२. उब्भडं-पा. सा. डे. । #11011111111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy