SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ बप्पो ★बाहिं बाणः बुत्ती बुक्का बोलो बोडो बोव्वं बोंदी बुंदी बेली बेडोर बेडा२२ अनुसंधान-१६ .54 सुभटः । पितेत्यन्ये । बहिः शब्दस्यादेशः । सुभगः पनशश्च । ऋतुमती । मुष्टिः । व्रीहिमुष्टिरित्यन्ये । कलकलः दंत्योष्ठ्यादिरयमित्यन्ये । धाम्मिकः । तरुण इत्यन्ये । क्षेत्रम्। रूपं मुखं वपुश्च । 'बोदं' मुखमित्यन्ये । चुम्बनं सूकस्श्च । स्थूणा । नौः दंत्योष्ठ्यादिरियमित्यन्ये । स्मश्रुः। ऋक्षः । लिप्तम् । असती । भेरी । भागिनेयः । वृन्ताकम् । मुण्डनम् । आमलकम् । छिन्नमूर्धा मागधमण्डनम् , सखा दौहित्रश्च । शिरीषवृक्ष, अटवी, असती, गन्त्री च । ज्येष्ठभगिनीपतिः । बिभेतेरादेशः । कृष्णम् । भल्लू भग्गं भंभी भंभा भव्यो ★भंटर भडं४ भदं भंडो भंडी भाओ२५ भाइ भिगं २१. बेडा - पा. डे. ।। २२. बेड्डा - पा. । २३. भट्ट - डे. । भडं मु. । २४. भंड्र्यु - आ। २५. भाउ - पा. डे.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy