SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ .50 दव्वं ( दयं) जलम् । शोक इत्यन्ये । दंतो पर्वतैकदेशः । दवो गद्गदः । परिहासार्थस्तु 'द्रव्य'शब्दात् । द्रवशब्दात् । दवाग्नौ तु संस्कृतः । दच्छं४ तीक्ष्णम् । दंडी सूत्रकनकम् । कंथेत्यन्ये । दसू६ शोकः । दाओ७ प्रतिभूः । दारो८ कटिसूत्रम् । दिउ-दिओ ९९दिनं । दुलं वस्त्रम् । दुत्ति शीघ्रम् । दुत्थं-दुक्खं द्वौ जघने । दुली कूर्मः । ★दुहं असुखमिति दुक्खशब्दात् । दुक्खम् कटी च । दूणो हस्ती । कटिसूत्रम् । दोग्गं युग्मम् । दोसो अर्धे कोपश्च । तूलम् । धव्वो धंगो भ्रमरः । ९३. दग्धं - पा. डे.। ९७. दाउ - पा. डे. । ९४. दछं - पा. । . ९८. दोरो - आ. । ९५. दंथेत्यन्ये - आ. । ९९. दिन्नं - पा. । ९६. दत्ता - पा. डे. । १००. कटीसूत्रम् - आ. दुग्गं दोरो धरं वेगः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy