SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ झला झंटी झसो झत्थं झाडं झीरा झीणं झुंखो झुत्ती झुटुं झेरं झोट्टी टंकः अनुसंधान - १६ 45 मृगतृष्णा ५० । लघूर्ध्वकेशाः । टंकच्छिन्नमयस्तटस्तटस्थो दीर्घगंभीरच १ । गतं नष्टं च । लतागहनम् । लज्जा । अंग कटश्च । वाद्यविशेष ( : ) । छेदः । अदुर्धमहिषी । खगश्चित्रं (खड्गच्छित्रं), "खातं, जंघा खनित्रं भित्तिस्तट च । टा अधमोऽश्वः । टिप्पी ५४ - टिप्पं द्वौ तिलके "टिप्पं शिरसि स्तबक' इत्यन्ये । टुंटो छिन्नहस्तः । टेंट ५६ टोलो ठो ठाणो ठिक्कं डक्कं डव्वो५७ Jain Education International असत्थ (य)म् । कुटिलम् । जरघण्टः । द्यूतस्थानम् । शलभः । पिशाच इत्यन्ये । निर्द्धनः । मानः । शिश्नम् । दन्तगृहीतम् । दष्टार्थे तु 'दष्ट' शब्दभवम् । वामकरः । ५०. मृगतृष्णी - पा. सा. । ५१. गभीरच पा. I ५२. ऊष्टं - पा. सा. डे. । ५३. घातं पा. सा. । ५४. टिटिप्पं ५५. टिक्कं - डे. । ५६. टंटा ५७. डावो पा. सा. । सा. । सा. । डवो - डे / For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy