SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 38 कीणो( किणो-देको.) कीस द्वौ प्रश्ने । एते निपाताः । किरी सूकरः संस्कृतात् । किन्हें सूक्ष्मवस्त्रं, स्वेतवर्णं च । कीलं स्तोकम् । कीरः शुकः । कीला नववधू । सुरतकाले उर:प्रहणनविशेषश्च । कुंतः शुकः । कुंडं वेणुमयमिक्षुपीडनकाण्डम् । आश्चर्यम् । कुक्खी कुक्षिः । कुक्षिशब्दस्य तु प्राकृते कुच्छीत्येव भवति । कुल्हो शृगालः । कुंभी सीमन्तालकादिः केशरचना । कुदं १३ प्रभुतम् । कुंती मञ्जरी । कुट्टा चंडी। ★अत्र कुडो घट इति कुटशब्दात् । कुल्लो ग्रीवा । अशक्तश्छिनपुच्छश्च । हृतानुगमनं हृतत्याजकश्च । सैन्यपश्चाद्भागः । पाशः । कुई कुबे कूरं भक्तमिति संस्कृतात् । कूवो हृतानुगमनं हृतत्याजकश्च । केआ रज्जुः । केली असती । कंदः । कोणू लेखा । १२. पिलनम् - सा. । १३. कुटुं - आ. । केऊ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy