SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मक्कडबंधं अत्र, महमहइ मडुर्वेइअं हतं तीक्ष्णं च । मालाकुंकुमं श्रेष्ठकुंकुमम् । महारयणं मुसुमूरइ रयणिद्धयं २२ अनुसंधान - १६ • 210 ग्रीवाभरणं सव्यापसव्योपवीतसंस्थानम् । • मुरुमुरिअं‍ रणरणक: - - गन्धः प्रसरतीति धात्वादेशः । Jain Education International वस्त्रम् । वस्त्रभेद इत्यन्ये । कुमुदम् । उत्कण्ठा ॥ छा । लयापुरिसो पद्मकरा वधूर्यत्र लिख्यते । लहुअवडो वटः । लोलुंचाविअं रचिततृष्णम् ॥छ|| वलग्गंगणी वृति । वडूणसालो छिन्नपुच्छ: । वलंउफं विषुवैत् समरात्रिंदिवः कालः । वदिकलिअं वैलितम् । वहुहाडिणी वध्वा उपरि या परिणीयते । 'वहुधारिणी' नववधूः । वइरोअणो बुद्धः । वड्ढणमिरं पीनम् । वइवलउ डुडुभसर्पः । वक्कडबंधं वलयबहू भक्तीति धात्वादेश: ॥छ || आ. । १९. मणुवइअं २०. महारयणं डे. । २१. मुरुमुरियं - सा.डे. । २२. रुयरुइआ सा. । २३. वलंवचउप्पं - डे. । वओवउप्फं - मु. । २८. वलयबहू - पा.सा.डे. । कर्णाभरणम् । चूडाख्यं बाह्यभरणम् । २४. विषुलवत् - डे । २५. चलितम् - डे. । २६. वट्टणमिरं - सा. । २७. डुंडभसर्पः पा.सा. । दुंदुंभसर्प्प:- मु. For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy