SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ गुलुगंछिअं२ वृत्यन्तरितम् । ★ गुलुगुमिअं स्तनोपरिवस्त्रग्रंथिः ॥छ । घडियघडा गोष्ठी । अनुसंधान - १६ • 204 घुग्घुत्ससियं सशंकवचनम् । घुघुणिया कर्णोपकणिका । घुसिरसारं मसूरादिपिष्टम् । घुटैघुणिअं गिरेः पृथुशिला । घुग्घुच्छणयं खेदः । चक्कणाहयं ऊँम्मिः । चउरचिंधो सातवाहनः । चक्कणभयं नौरंगफलम् । चंदवडाया अर्द्धावृतदेहा । चक्रेक्खणी लज्जा ॥छ चिरिडिहिलं दधि । चिचिणिचिचा अम्लिकेत्यन्ये ॥छ|| चुंचुलिपूरो चुलुकः । अत्र चुलचुलइ स्पंदत इति धात्वादेश: ॥छ छिन्नच्छोडणं शीघ्रम् । छिहिंडिभल्लं दधि ॥छ छूछुमुस रणरणकः ॥छ|| जरलच्छिउ - जरलविउ ५३ द्वौ ग्रामीणे । ४२. गुलुगंछियं - सा.मु. ४३. गुलुगुंमियं - सा. । ४४. घडिअघडा सा. । ४५. घुग्घुसिअं - डे । घुग्घुस्सुसयं - मु. । ४६. घुणघुणिआ - पा.सा. । ४७. घुट्टघुणिअं - पा.सा. । Jain Education International - ४९. नागरंग फलम् - आ. । ५०. चक्खुरणी डे. । ५१. आम्लिकेत्यन्ये - डे. । ५२. जरलद्धिओ - मु. ५३. जरलविओ सा. । For Private & Personal Use Only - www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy