SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 140 सेवालो पंकः । सेआलो ग्रामणीः, सांनिध्यकर्ता यक्षादिश्च । सेहड़ नश्यतीति धात्वादेशः । सोहणी सम्माजनी। सोमालं मांसम्। सोसणो पवनः । सोमाणं श्मशानम् । सोव्वउ.४ पतितदन्तः । सोसणी कटी । सोवत्थं उपकारः । उपभोग्यं इत्यन्ये । सोमालं 'सुकुमाल'शब्दात् । सोवणं रतिगृहम् । सोवणो स्वप्नो मल्लश्च । ★सोरासवो मंडलेन स्त्रीणां वृत्तम् । हत्थारं साहाय्यम् । हत्थल क्रीडया हस्ते गृहीतं च । हक्कोट्ट अभिलषितम्५ । हक्खुत्तं उत्पाटितम् । हंजउ सांगस्पर्शः, स(श)पथः । हल्लीसो रासको मंडलेन स्त्रीणां नृत्यम् । हलत्थी हस्तवृषी । हलप्पो बहुभाषी। हम्मिअं७ गृहम् । हल्लिअं चलितम् । हलरो सतृष्णः । हद्धउस हासः । ५४. सोयओ - सा. । ५६. हत्थल्ली - डे. । ५५. अभिलसितम् - आ. । ५७. हम्मियं - सा. । ५८. हद्धओ - सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy