SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 3x अनुसंधान-१६ • 138 सिंबीरं पलालं । सिंदोला खर्जूरी । सिव्विणी सूची ।। सिंबाडी नासिकानादः । सिज्जूरं२५-सिंदूरं द्वौ राज्ये । सिंपुरं भूतात्तम् । सिलओ३६ उंछः । सिलिंबो शिशुः । सिंगउ२७ तरुणः । सिंधुउ८ राहुः । सिंगिणी गौः । सिद्धत्थो रुद्रः । सिसिरं दधि । सिहिणा स्तनाः । सिअंगो वरुणः । सिआली डमरः । सिरिंगो विटः । सिंहइ२९ स्पृहयति । सिंपइ सिंचतीति धात्वादेशौ । सीसयं प्रवरम् । सीसक्कं शिरस्त्राणं । सीसइ कथयतीति धात्वादेशः । सीअल्ली हिमकाल दुर्दिनम् सा(झा)टभेदश्च । सीइआ निरन्तरवृष्टिः । सुहरा चिटिकाभेदः । यस्याः अधोमुखं नीडं भवति । सुढिउ श्रान्तः । ३३. खजूरी - डे. । ३७. सिंगओ - मु. । सिंगत - पा. । ३४. सिबाडी - डे. । सिवाडी - सा. । ३८. सिंधुओ- सा. । ३५. सिजूरं - डे. । ३९. सिहइ - मु.। ३६. सिलउ - .. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy