SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ महेड्डो मरो मंदीरं मम्मणो मइलो मराली अत्र मक्कडो जालकृतकृमिरिति 'मर्कट' शब्दात् । मुरज इति 'मद्दल' शब्दात् । मद्दलो मलइ - मइ मृद्वाति, महइ कांक्षतीति धात्वादेशः । मंतक्खं मक्कोडा मक्कोडी मम्मक्का महलो महुओ' मलउ मलियं मज्जियं मल्लयं मंगलं मंवरं १००. मन्मथ १. मइलो - डे. । • २. निस्तेजाश्च - डे. । ३. ऊर्ण पिपीलिका Jain Education International अनुसंधान - १६• 123 ९८. मर्कट- डे. । ९९. मड्इ - पा. । मढइ सा.डे. । - 1 गर्व्वः । लज्जा दुक्खं च । शृंखलं मंथानश्च । मदनो रोषश्च । अव्यक्तवागर्थस्तु 'मन्मनै' शब्दात् । को निस्तेजेश्च । सारसी दूती सखी च । ऊर्णा पिपीलिका । यंत्रगुंफनार्थं रौशिश्च । उत्कंठा गर्व्वश्च । वृद्धो निवहः पृथुलो मुखरो जलधिश्च । श्रीवदपक्षी मागधश्च । गिर्येकदेश उपवनं च । लघु क्षेत्रं कुण्डं च । विलोकितं पीतं च । अपूपभेदः शरावं कुसुम्भरक्तं चषकश्च । अनिष्टं पापं च । 'चौर' इत्यन्ये । बहु कुसुंभं कुटिलं च । मंद्रार्थस्तु संस्कृतात् । सा. । ४. रासश्च - डे. । ५. महुउ - पा. सा.डे. । ६. मलओ पा. । ७. गिर्येकदेश- पा.सा.डे. । ८. मज्जिअं सा. । पा. । ऊर्णा पिप्पिलिका - डे. । ९. मंथरं - मु. । मउरं - डे. । For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy