SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 121 भाइल्ने हालिकः । भाइरो भीरुरिति भातेरादेशः । भिसिआ बंसी। भिसंतं अनर्थः । दीप्तार्थस्तु भासेरदेशात् । भिंगारी चीरी । 'मशक' इत्यन्ये । भित्तरं द्वारम् । ★भिलिआ आज्ञा-बेडा-चेटी च । भुंडीरो सूकरः । ★भुत्तुणो-भुत्तूणो द्वौ भृत्ये । भुमइ-भल्लइ भ्रश्यति । 'भसइ' भषतीत्यादेशः । भुक्कणो श्वा मद्यमानं च । भूआणो कृष्टखलयंत्रः (यज्ञ इति दे.को.) । भेरुंडो चित्रकः । भेलउ४ वे(भे)ला इत्यन्ये । भोइउ५ ग्रामणीः । भोल्लयं प्रबंधप्रवृत्तं पाथेयम् । भोरुडो भारंडपक्षी । मरालो अलसः । 'हंस' इत्यन्ये । मल्लाणी मातुलानी। मत्तली हठः । अशक्तः । मडिआ समाहता। मउअं दीनम् । महणं पितुर्गृहम् । महरो ८४. भेलओ - सा. । ८५. भोइओ - पा. । ८०. भान्तेरादेशः - सा. । ८१. वृषी - सा. । ५२. भेली - मु.। ८३. भूअण्णो - पा.सा. । भूअणो - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy