SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 117 पेढालो-पेज्जालो द्वौ विपुले । पेढाले वर्तुलमित्यन्ये । पेरुल्ली पिंडीकृतम् । पेसणं प्रयोजनम् । पेलियं० पीडितम् । पेयालं-पेज्जलं द्वौ प्रमाणमित्यर्थम्(ौँ) । पेरिज्जं साहाय्यम् । पेच्छउ दृष्टमात्राभिलाषी। पेहुणं पिच्छम् । पेंडलो रसः । पेंडारो गोपः । पेंडाली क्रीडा । पेरणं ऊर्ध्वस्थानम् । पेच्छइ पश्यति । पेलइ २ क्षिपतीति धात्वादेशौ । पोरयं क्षेत्रम् । पोणिओ पूर्णः । पोसिओ दुःस्थः । पोणिआ सूत्रभूततधैः । पोअंडो३ निर्भयः । 'खंड' इत्यन्ये । पोआ करीषाग्निः । पोआलो गौः । पोअंतो पोत्तउ५ वृषणः । पोलिउ६ सौनिकः । पोहणो लघुमत्स्यः । ४०. पिल्लिअं - आ. । ४४. षण्ढ- मु.। ४१. पेंडालो - पा. । पिंडलो - डे.। ४५. पोत्तओ - पा.सा. । ४२. पेल्लड़ - पा.सा. । ४६. पोलिओ -पा.सा. । ४३. पोअंटो - पा.सा.डे. । शपथः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy