SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दइयं अनुसंधान-१६ • 108 थुक्कियं० उन्नतं ९, अम्बूकृते तु 'थूत्कृत'शब्दात् । दसेरो सूत्रकनकम् । दअरी सुरा । दमउ दरिद्रः । दत्थरो हस्तशाटकः । . दक्खज्जो गृध्रः । दंति शशकः । दवरो तन्तुः । दहिट्ठो कपित्थः । रक्षितम् । ★दरिउ मत्त(दप्त) इति 'दृप्त'शब्दात् । दंसह दर्शयतीति धात्वादेशः । दलिअं निकूणिताक्षम्, दारु अंगुली च । दालियं चक्षुः । दारिया ५ वेश्या । दावा दर्शयतीति धात्वादेशः । दामणी प्रसवश्चक्षुश्च । दिअज्जो स्वर्णकारः । दिप्पंतो अनर्थः । दिव्वासा चामुंडा । दीवउ६ कृकलासः । दीविया८ उपदेहिका । मृगाकर्षणी व्याघमृगी च । दुद्ध समूहः । दुक्करं माघे रात्रौ चतुर्यामस्नानम् । ४०. थुक्किअं - डे. । ४१. उन्नयं - डे. । ४२. दंअरी - आ.पा. । ४३. हस्तसाटकः - आ. । ४४. दंभिउ - आ. । दंभिओ - पा. । ४५. दारिआ - सा. । ४६. दीवओ - सा. । ४७. कृकरलासः - पा. । ४८. दीविआ - डे. । ४९. दुटुओ - सा. । दुट्ठउ - डे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy