________________
अनुसंधान-१५ . 67 यां स्तुवन्त्यात्मनीनेच्छवोऽहनिशं
स्वर्गुरुप्राग्रहरनाकिसंघाः । भालपट्टालघुव्याक्तरत्नच्छवि
च्छाकामाङ्कशालब्धरंघाः ॥५॥ प्रणम० मल्लिकास्त्रग्भरापारसद्वासना
प्रीणिताल्यालिरालम्बिकीर्तिः । पूर्णचन्द्रानना प्रैष्यकृतमाननी
___ वर्वृतीतीह या दिव्यमूर्तिः ॥६॥ प्रणम० वेदनं स्याद् यतस्तत्त्वमार्गस्ततः
सक्रियातस्ततो मोक्षसम्पत् । सौरव्यमस्यामजयं यतस्तस्य तु
कारणं केवला या निरापत् ॥६॥ प्रणम० इत्थमच्छीकृतिः कान्तिविजयस्मृतिः
सारदा सारदा संचिनोतु । भूरिभाग्योदयोत्ताललीलाप्रदा
सेवितुर्मोहनिद्रां धुनोतु ॥८॥ प्रणम० इदमष्टकं पठति यः प्रमना
उपसि प्रसूतसुयशस्तनुजः । स गिरा गिरः सुरगुरुप्रतिभः
सुधयेव तोषयति सूरिंगणान् ॥९॥ वाक्स्तुतिः ॥
३.प्राप्तवेगाः ।
४. अनपायि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org