SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ . 67 यां स्तुवन्त्यात्मनीनेच्छवोऽहनिशं स्वर्गुरुप्राग्रहरनाकिसंघाः । भालपट्टालघुव्याक्तरत्नच्छवि च्छाकामाङ्कशालब्धरंघाः ॥५॥ प्रणम० मल्लिकास्त्रग्भरापारसद्वासना प्रीणिताल्यालिरालम्बिकीर्तिः । पूर्णचन्द्रानना प्रैष्यकृतमाननी ___ वर्वृतीतीह या दिव्यमूर्तिः ॥६॥ प्रणम० वेदनं स्याद् यतस्तत्त्वमार्गस्ततः सक्रियातस्ततो मोक्षसम्पत् । सौरव्यमस्यामजयं यतस्तस्य तु कारणं केवला या निरापत् ॥६॥ प्रणम० इत्थमच्छीकृतिः कान्तिविजयस्मृतिः सारदा सारदा संचिनोतु । भूरिभाग्योदयोत्ताललीलाप्रदा सेवितुर्मोहनिद्रां धुनोतु ॥८॥ प्रणम० इदमष्टकं पठति यः प्रमना उपसि प्रसूतसुयशस्तनुजः । स गिरा गिरः सुरगुरुप्रतिभः सुधयेव तोषयति सूरिंगणान् ॥९॥ वाक्स्तुतिः ॥ ३.प्राप्तवेगाः । ४. अनपायि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy