SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ • 33 आ स्तोत्रनो एक अंश, संभवत: २५ पद्यो प्रमाणनो अंश, साराभाई नवाबे संकलन करेल प्राचीन जैन स्तोत्र सन्दोहमां जोयानुं सांभरे छे. परंतु समग्र स्तोत्रनी तो तेमने पण जाणकारी नहोती, ते पण तेमांनी नोंध थकी स्पष्ट थाय छे. पं. हर्षकुलगणिकृत कमलपञ्चशतिका-पञ्चजिनस्तोत्र सटिप्पण ॥ श्रीनिर्वृतिकमलदृशः करकमलक्रीडनैककलहंसम् । प्रणतापूरितकमलं' प्रातःसमये सुदृष्टमुखकमलम् ॥१॥ जिनपं सश्रीकमलं सुरनायकसेव्यमानपदकमलम् । प्रतिपादं कमलपदैः पृथगर्थैः स्तौमि 'वरकमलम् ॥२॥ युग्मम् ।। अक्षीणलक्ष्मीकमलङ्घनीयवाचं भवामे 'कमलाभिधानम् । दीनोल्लसत्शूकमलब्धदोषं पङ्कप्रणाशे "कमलस्वभावम् ॥३॥ युगादिनाथं 'कमलाङ्कवक्त्रं गीतप्रतापं कमलाननाभिः । संसारदुष्टाऽ कमलप्रमुक्तं स्तवीमि निःशङ्कमलास्यरङ्गम् ॥४॥ अनंतसंवित्कमलं भजे विभुं स्वपाणिदीप्त्या "कमलाऽपलापिनम् । अचाल्यचित्तं 'कमलाविलासतो नश्यत्तमःशोकमलक्ष्मविग्रहम् ॥५॥ मात्राधिकत्वात्कमले न तुष्यसि प्रियप्रदः १५सत्कमलोपलक्षितः । जिनेन्द्र मुक्ताङ्कमलक्ष्यदर्शन: पदं न ननं कमलंभयः शुभम् ॥६॥ बाह्यं तथांतरमसौ कमलं भिनत्ति मात्राधिकं “कमलवं न दधाति माने । एनोगतांशकमलंबपरप्रभाव "भूभृद्वरीकमलसेतरतुल्यसेव्यम् ॥७॥ पश्यन्तमेकमलकाधिपतीभ्यपूज्यं सेवे शिवार्पकमलक्तकरक्तपादम् । क्षोणीविशे कैमलंकपदाब्जसक्त- सच्चञ्चरीकमलकोच्चयवृद्ध्यपेतम् ॥८॥ व्याख्याक्षणे कमलमूश्चतुराननत्वात् ख्यातस्तथा “कमलबन्धुरिव प्रतापी । पद्मापति: कमलनाभिरिव प्रभुस्त्वं ध्यानं करोषि "कमलासनमाश्रितः सन् ॥९।। १. लक्ष्मी, २. शोभा, ३. औषध, ४. जलरूपं, ५. मृगाङ्क, ६. स्त्रीभिः, ७. पापमलेन मुक्तः, ८. नृत्य, ९. कं सुखं मलं निधरति, १०. ताम्र, ११. वराङ्गना, १२. निःकलङ्क, १३. शरीरं, १४. कामे, १५.क्षौम, १६.कलङ्क, १७.रोगं, १८.कामेच्छा, १९.नृप, २०. रङ्क, २१. अरकं पुष्टं, २२. उत्तमभ्रमरं, २३. ब्रह्मा, २४.रविः, २५.कृष्ण, २६.पद्मासन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy