SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 104 31 न राज्ञामाज्ञाऽत्र. . नाऽऽस्ते मालिन्यभीतेः पूजनं चास्य विज्ञेयं प्राणा मृत्युभयेन. फलान्वितो धर्मः. भवति सुभगमूर्तिः मध्येराजसभं. महता पुण्यपण्येन माता पिता कलाचार्य. मार्गे लोकः कतिपय. मुच्यते बन्धनाद् वृन्तं य एते शृङ्गाग्र. यत्कृष्णानि दिशां यत्पयोधरभारेषु यत्पाण्डित्यं न पतति यथा चतुर्भिः कनकं यदिन्दोरन्वेति यदिन्दोर्जातोऽयं यदिह क्रियते कर्म ... यातु क्वापि तव ये काकिणीमपि रहितं महता लक्ष्मीभ्रष्टोऽपि वचनमात्रेण माधुर्यं वचनीयमेव मरणं वद भो भट! किं कर्मः विद्युतैरिव विना गुरुभ्यो गुण. शिष्टाचार इतीव शुश्रूष श्रुत धर्ममा. सकृदपि गुणाय सभा केऽयं कोऽहं समुचितधर्म. साराणां च यथाशक्ति स्त्रीमुद्रां झषकेतनस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy