SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ _99 // 29 // यत्कृष्णानि दिशां मुखानि तनुषे यद्वाऽर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः / एतद्वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिकं तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते ||28|| नमस्यामो देवाननु हतविधेस्तेऽपि वशगा: विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलप्रदः / फलं कर्मायत्तं यदि किममरैः किं च विधिना नमः सत्कर्मेभ्यो विधिरपि न येभ्यः प्रभवति धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः / राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां तत्कि यन्न ददाति किं च तनुते स्वर्गापवर्गावपि // 30 // न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः / न पतिवित्तं वा बहुभिरथवा किं प्रलपितैः सहाय: संसारे [विमल? ]जिनधर्मः परमिह // 31 // मार्गे लोकः कति[पय]पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः / संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये नि:सीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति // 32 // भवति सुभगमूर्तिः खेचरश्चक्रवर्ती धनपतिरवनीशो वासुदेवो विपश्चित् / किमिह बहुभिरुक्तैर्लभ्यते सर्वमेको निरवधिभववाझै दुर्लभो जैनधर्मः // 33 // Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy