________________
83
॥श्री पार्श्वनाथाय नमः ॥ विदितनिखिलभावसद्भूतभूतप्रभूताखिलज्ञानविज्ञानभास्वत्प्रभाकीर्तिसन्दोहसौभाग्यभाग्योल्लसल्लोककोकस्थितिश्रेणिसन्तोषपोषप्रदं प्रीतिनीतिप्रमाणप्रमाणप्रमे यक्षमालीनपीनध्वनिध्वानसम्मोहविध्वंसदक्षं जिनं पोषमासादिमाया दशम्या दिने प्रा(१००)प्तजन्मानमालोकशोकापनोदाय सम्प्राप्ततारुण्यकं प्राप्तबोधं सुरेभ्यो सुरज्येष्ठलोकान्तिकेभ्यो दिने पोषमासादिमै कादशीसञके ऽवाप्तदीक्षं स्फु रत्स्वर्गि-पातालवासि-स्फुटव्यन्तराधीश-सच्चन्द्रसूर्यारसौम्या-ऽमरा-चार्यवर्यो-शन:-शौरि-नक्षत्रमालानभस्तारका कोटि(२००)कोटिक्षितिप्रीतिभूपालसच्चक्रवालानतांहिद्वयं द्वेषिक द्वेषसंहार-सञ्चारसंसारपाथोधिसम्मग्नचेतः-प्रवृत्त्यङ्गिनिस्तारकोद्वेगवेगप्रपञ्चक्षयाक्षीणलेश्यं सकोपासुरामर्षसम्भूतभीतिप्रदाशेषविद्वल्लताक्षोभशोभारटद्धोरसंहारकल्पक्षमाकाशभे(३००)दावकाशच्युतश्यामरुग्नीरधिध्वानगर्जज्जितानेकमर्त्यप्रचण्डप्रतापद्विपाष्टापदध्वानदुष्टान्धकार प्रचारोच्छलन्त्रीरकल्लोलमालाम्बुदोद्रेककृसमापूर्णसर्वाङ्गमाज्ञाय सर्वप्रभाराजिबिभ्राजमानप्रमाणर्द्धिपाताललक्ष्मीसदाभोगसंयोगविख्यातनामा(४००) भिरामप्रभावोऽमितायामविष्कम्भसम्मोददायिप्रणष्टाहितध्वान्तसंरम्भरम्भावलीचूतसच्चम्पकाऽशोक वृक्षादिनिःसङ्ख्यवृक्षातिशायीष्टशोभाभराने कवादित्रनादोच्चयानन्दकृत्पञ्चवर्णात्मकावांसलक्षाधिपत्यं दधद्देवदेवीमनोवाञ्छितार्थं ददत् स्वीयसिंहास(५००)नोत्कम्पतो ज्ञानसम्भारतश्चापि नागाधिपः स्वीयदेवेन्द्रताप्राप्तिहेतुं प्रभुं भूरिसौख्यं क्षमाकारणं चाकलय्य प्रमोदान्निजां पट्टदेवीं समादाय शीघ्रं जलोपद्रवध्वंसनाय स्थितं पुण्यमूर्ति जगत्क्षेमकृन्नामधेयं प्रभुं पार्श्वनाथं समं निर्ममं चिन्मयं मेरुधीरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org