SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ - 39 एक्क । सिक्खेइ । लग्गवि । सुग्घे । सच्च । उच्छंग । जज्जरि । सुज्झ । बेट्टी । दिट्टि । वड्डा । डड्ड । सुवण्ण । वत्तडी । एत्थु । महद्दुमु । दिद्ध । दिनी । धिप्पंति । निप्फलं । दुब्बल । गब्भ । छम्मुह । हेल्लि । सव्वु । सुअणस्सु ॥२४५।। न्याय्यावशेषास्तु समेष्वपि प्राकृतवदिति वर्तते ॥ समशब्दाच्छौरसेन्यादयः । ङ्क लङ्ग छ म ञ्च छ ज झ ण्ट ण्ठ ण्ड ण्ढ द्र न्त न्थ न्द न्ध म्प म्फ म्ब म्भ म्ह ल्ह ॥ पङ्क,स्सु इत्यादि ॥२४६।। व्यत्ययश्च भवेत् ॥ समेष्वपीति वर्तते । प्राकृतेऽपि ॥ स्म, ह्न । अस्माकं । गिडंति ॥ सिद्धिरनेकान्तादिति भगवानपि ॥२४७|| यत्तु लौकिकं तदशुद्धवत् निरर्गलत्वाद् , अतः परं लोकाः । यथा - कर्यो करायो भावसुं जौ जिनपूज उच्छाह । सम्यकवंत तुही मुगति गैलै सारथवाह ॥१॥ इत्यादि । 'अशुद्ध' शब्दोऽल्पशुद्ध्यर्थः ॥ मा भूदपार्थतेति ॥२४८॥ प्रकृतिः प्राकृतं चैव शौरसेनी च मागधी । पैशाचिकमपभ्रंशो वाचः षडनुपूर्वशः ।। प्राकृतस्य ता(त)द्धितप्रामाण्यात् प्रकृतिः संस्कृतमित्यर्थः ।। ___ परिसमाप्ता वाक् षडङ्गी हंसलिविश्च ॥२४९।। -x इदानीं विद्या ॥ अ इ उ ऋ ल च ए ऐ ओ औ त तः परम् । ह यं व र ल वच्चैव ङ क खं घ ग वत्ततः ॥ ब च छ झं जसम्पृक्तं ण ट ठं ढ ड संयुतम् । न त थं ध द संयुक्तं म प फं भ ब वत् पुनः ।। श ष श इति नव ते वर्गा भूतलिपौ मताः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy