________________
62
आमकुम्भोदकन्यासज्ञातेन । एषाऽयोग्येभ्योऽप्रदानरूपा करुणोच्यते। एगंत० तदपायपरिहारेण । अत एवेयमविराधनाफला, सम्यगालोचनेन । न पुनर्लानाऽपथ्यदानकरुणावत् तदाभासा ।।
इयं च त्रिलो०(कनाथबहुमानेन) न तेन (?) हेतुना। निःश्रेयससाधिका सानुबन्धप्रवृत्तिभावेन ॥
प्रव्रज्याफलसूत्रम् ।।५।।
इति पञ्चसूत्रकावचूरिर्हारिभद्रीयसंक्षिप्तव्यारव्योपरिस्थिता श्रीमुनिसुन्दरसूरि महोपाध्यायपादैः ।।
सं. १९६२ कार्तिक शुक्ल १३ त्रयोदश्यां गुरुवासरे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org