________________
10
५
१५
७
नग शर तिथि मित वर्षे हर्षेण परीक्षिपासवीरेण । चित्को लेखनस्य प्रारंभः कारयामास ॥ १९ ॥ साधर्मिकवात्सल्यश्रीकल्पमहाद्यगण्यपुण्यानि । कुर्वन् बंधुसमेतस्तदंऽगजो राम नामायं ॥ २० ॥ बहुमूल्यपट्टिकाढ्यं स्फारफरंगी कतीफकसुपृष्टं । सज्जातरूपरूपं वराक्षरं चतुरचित्तहरम् ॥ २१ ॥ षट्लक्षा षट्त्रिंशत्सहस्रमानसमग्रसिध्धांतं । निजजनकप्रारब्धं संपूर्णमलीलिखद्भक्त्या ।। २२ ।। कुलकं ।। संशोधितः स्वशक्त्या शुभभूषणनामपंडितप्रवरैः । विबुधजनवाच्यमानः चित्कोशोऽयं चिरं जीयात् ॥ २३ ॥ चातुविद्य मोढ ज्ञातीयत्रवाडी वासा सुत श्रीनाथ लिखितं श्रीः म चातुर्विद्य मोढ ज्ञातीय त्रवाडी वासा सुत गोव्यंद लख्यतं ॥
श्रीः ॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org