SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 116 दुर्ध्यानातप-तीव्रताप-पटली सङ्क्षीयते च क्षणात् ; श्री सिद्धर्षि-सुधा-घनः स जयतात् निःशेषदोषापहः ॥२॥ आकर्षं सुमतेवशीकृतिमथ स्वर्गाऽपवर्गश्रियां उच्चाटं मदनादिंदुष्ट-सुहृदां विद्वेषणं दुधियः । स्तम्भं दुर्गति-पाततोऽधिकतरं मोहस्य सम्मूढतां वाग्-मन्थाः प्रथयन्तु वः प्रतिदिनं सिद्धर्षि-वक्त्रोद्भवाः ॥३॥ ___ अथाऽध्यात्म-पीयूषपारावार-श्री सिद्धर्षिमुख-प्रवृद्धाया नैकवैराग्य-संवेगादितरङ्ग-गहनायाः स्वल्प-शक्तिदुरवगाहायाः श्री उपमितिभवप्रपञ्चाभिधानवेलाया मद्-विधाऽल्पसत्त्वसत्त्वानुग्रहाय केवलवार्तास्वरूपतत्कथा-लेशं समुद्धर्तुमुपक्रमे । आ. विजयप्रद्युम्नसूरि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy