________________
n
संसार सारस सरीसृप सस्य सास्ता(स्ना?) सारस्वतानि सरसीधजमंजसं (?) च । स्वस्त्रा च साहस सहस्र सहः समास - सामस्त्य संसरण सासकसंसनानि ॥२३२॥ ९३ सस्यक: साध्वसं संक-स्तुकः सारसनं तथा । अमी दन्त्यद्वयोपेता उष्मभेदेऽत्र दर्शिताः ॥२३३।। ९४
अथ प्रशस्तिः ॥ श्रीसाहसाङ्कचरितप्रमुखास्तु गद्य पद्यप्रबन्धरचनास्तु वितन्वतैव । व्युत्पत्तिमुत्कलतमां परमां च शक्तिं उल्लासिता जगति येन सरस्वतीयम् ॥२३४।। ९५ निःशेषवैद्यकमताम्बुधिपारदृश्वा शब्दागमाम्बुरुहखण्डरविः कवीन्द्रः । यत्नान्महेश्वरकविर्निरमात् प्रकाममालोक्यतां सुकृतिनस्तदसावनार्थः (?) ॥२३५॥ ९६ नामपारायणोणादि - निरुक्तोक्तैर्विकल्पितः । शब्दैवर्णविधिश्चान्तैः संदृब्धोऽप्येष साधुभिः ॥२३६।। ९७ कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम् ।।
संशयं च निराकर्तु - मयमस्मत्परिश्रमः ॥२३७॥ ९८ इति श्रीसंशयगरलजाङ्गली नाम्नी नाममाला समाप्ता । वृद्धतपागच्छे श्रीपं. विनितसागरशिष्यजिनेन्द्रसागरेण लिपीकृतोऽयं ग्रन्थः संवत १७९९ वर्षे फाल्गुनमासे वलक्षपक्षे द्वितीयायां स्थंभतीर्थे विद्यागुरोः केसरवर्द्धनस्य सानिध्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org