SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ n संसार सारस सरीसृप सस्य सास्ता(स्ना?) सारस्वतानि सरसीधजमंजसं (?) च । स्वस्त्रा च साहस सहस्र सहः समास - सामस्त्य संसरण सासकसंसनानि ॥२३२॥ ९३ सस्यक: साध्वसं संक-स्तुकः सारसनं तथा । अमी दन्त्यद्वयोपेता उष्मभेदेऽत्र दर्शिताः ॥२३३।। ९४ अथ प्रशस्तिः ॥ श्रीसाहसाङ्कचरितप्रमुखास्तु गद्य पद्यप्रबन्धरचनास्तु वितन्वतैव । व्युत्पत्तिमुत्कलतमां परमां च शक्तिं उल्लासिता जगति येन सरस्वतीयम् ॥२३४।। ९५ निःशेषवैद्यकमताम्बुधिपारदृश्वा शब्दागमाम्बुरुहखण्डरविः कवीन्द्रः । यत्नान्महेश्वरकविर्निरमात् प्रकाममालोक्यतां सुकृतिनस्तदसावनार्थः (?) ॥२३५॥ ९६ नामपारायणोणादि - निरुक्तोक्तैर्विकल्पितः । शब्दैवर्णविधिश्चान्तैः संदृब्धोऽप्येष साधुभिः ॥२३६।। ९७ कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम् ।। संशयं च निराकर्तु - मयमस्मत्परिश्रमः ॥२३७॥ ९८ इति श्रीसंशयगरलजाङ्गली नाम्नी नाममाला समाप्ता । वृद्धतपागच्छे श्रीपं. विनितसागरशिष्यजिनेन्द्रसागरेण लिपीकृतोऽयं ग्रन्थः संवत १७९९ वर्षे फाल्गुनमासे वलक्षपक्षे द्वितीयायां स्थंभतीर्थे विद्यागुरोः केसरवर्द्धनस्य सानिध्यात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy