SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ दृश्यावश्यायविशिखं विशाखा विशिखा शिखः । विशदः पाशक: पाश्र्वं विश्रामश्चेश्वरोऽशनिः ॥१८९॥ ५० मध्यतालव्याः ।। ईश प्रकाश कुश केश विकाश काशा - माकाश कीकश पिशाऽनिश पाशि पेशिः।। पिङ्गाश तादृश दृशः सदृशो विनाश - कीनाश कर्कश दिशो दश देशदाशाः ॥१९०॥ ५१ क्रोशाशु लोमश पलाश निवेश लेश - क्लेश प्रवेश परिवेश वसंधवेशः (?) । पशुः पशुः परशुरंशुरुपांशु पांशु - निस्त्रिंश दंश विवशा मश वंश तंशाः ॥१९१॥ ५२ बालिशः कुलिशो राशिर्वराशिर्बडिशो भृशम् । अपभ्रंशः पुरोडाशो विमिश्रोऽश्रिरनेकशः ॥१९२॥ ५३ दर्शः स्पर्शः स्पशोऽमर्शः कर्णो वाशा निशा कशा आशादर्शोर्वशी काशी तिनिशेशानिः कशाः ॥१९३॥ ५४ __अन्ततालव्याः ॥ शौरिर्मुरारौ शिव एव शर्वः शूरः समर्थे झष एव शालः । शमः प्रशान्तौ शकलं च खण्डे शकृत् पुरीषेऽजगरे च शीरः॥१९४॥ ५५ मूर्धन्य श्रेष्ठयोर्वेश्या करिण्यां च वशा श्रुणिः । अनं वेदे च कर्णे च श्रुतिर्दास(श)श्च धीवरे ॥१९५॥ ५६ । व्यवस्थातालव्याः ॥ शिंशपा शाश्वतं श्वश्रूः श्वशुरः शिशिरः शिशुः । शिश्र श्मश्रु श्मशानानि शशी शश्वत् कुशेशयम् ॥१९६।। ५७ शक(का?)शि विश्वकाशीशस्तथा शीतशिवोऽपि च । तालव्य शद्वययुताः कियन्तोऽमी प्रदर्शिताः ।।१९७।। ५८ उभयतालव्याः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy