SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 62 एकदा दिग्विजये प्रस्थितस्य कथंचित् श्रमापथ्याहारादिना शूलमुत्पन्नम् । इन्द्रागमः । तेन समाधिप्रश्ने युष्मत्प्रसादादिति भरतेनोक्ते तुष्टेनेन्द्रेण हिमाद्रिपद्महदसहस्रपत्रपद्मकर्णिकास्थजगदानंदनामाख्यजिनबिम्बमात्रांभसा त्वं नीरुग्भावीत्युक्ते हरिणैगमेषिणा तमानाय्य तीर्थजलसहस्रमूलादियुतेन तेन स्नपितं सविस्तरम् । शान्तिर्जाता । श्रीऋषभः शूलहेतुं पृष्टः प्राह । प्राक् बाहुभवे साधूनां दग्धानपानदानात् ॥ १ रोगः ।। सगरपुत्रानीतगङ्गाम्बुना रेलिता भूरिति तद्रक्षणाय चलितो भगीरथश्चिन्तातुरः । खे दिव्या गीः ।“कल्ये माकन्दसरसि रुक्मिणीवटाधो देवकुले वासकं स्थेयं तत्र विश्वेश्वराख्यो देवस्ते वांछां पूरयिता" । तथा कृते स्वप्नः । दण्डरत्नेन क्ष्मां विदार्याब्धौ गङ्गां पातयः । श्रीसगरेण श्रीअजितः ६० सहस्रपुत्राणां समकालमृतिहेतुं पृष्टः प्राग्भवानूचे ॥ २ जलम् ॥ विदर्भदेशे कुंडिनपुरे मान्धातृनृपः, मन्दोदरी राज्ञी, मदनदेवः पुत्रः । राज्ञा देवशर्मद्विजभार्या रूपिण्याख्या सुरूपत्वादपहृता । तदुःखेन सोऽग्नि साधयित्वा व्यन्तरः । प्राग्र्भववैरेण पुरे सर्वं दग्धुं लग्नः । सर्वे आर्ताः । राज्ञा बाह्याली गतेन सीमन्धरः केवली पृष्टः । तद्धेतुमूचे । राज्ञा स्वदारसन्तोषव्रतं गृहीतम् । अग्न्युपद्रवशान्त्युपायश्चायम् । मलयाद्रौ चन्दनवने पम्पासरसि सप्तोपवास(सै)जगज्यो (ज्ज्यो )तिर्नामबिम्बमाराध्यात्र पुरे निवेश्यं पूज्यं च । तन्महिन्मा स दुष्टदेवः क्षयं गमी । तदवसरे व्याख्याश्रवणार्थागतविद्याधरैर्नृपस्तत्र नीतः । सर्वं तथा चक्रे शान्तिः ॥३ जलणः ।। ___ वाराणस्यां श्रीऋषभसन्ताने श्रीपार्श्वस्य पूर्वजो वैरसेननृपः । पुत्री जरकारी । तस्यां गर्भस्थायां माता सर्पदष्टा । मान्त्रिकैरहीन् सन्तोष्य निर्विषीकृता । सर्वरदानम् । नागकुलं ते गर्भस्थपुत्र्याः पितृगृह, नागेन्द्राः बान्धवः(वाः) । सा जरत्कारऋषेर्दत्ता । अपराधेऽहं त्यक्षा(क्ष्या)मीत्युक्ता तेनोदूढा । अन्यदा सूर्यास्ते ऋषि सुप्तं सन्ध्यावन्दनाय साऽजागरयत् । स निद्राभङ्गाद्रुष्टस्तां त्यक्त्वा वने गच्छि(च्छ)न् तया पृष्टः । मम आधारः कः ? तेनोक्तम् - तवाधाने पुत्रोऽस्ति । स ते पितृगृहानन्ददो भावी। सा तत् श्रुत्वा नागलोक:(कं) पितृगृहं गता । जातः पुत्रः आस्तीकाख्यः । १६ वर्षो जातः वेदादिसर्वशास्त्रज्ञः । अत्रान्तरे पाण्डवसन्ताने अभिमन्यु(यु)पुत्रपरिक्षि पाठां : १. प्राग्वैरेण । २. व्योम्ना श्रव० । ३. काक्षः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy