SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ इति सिद्धान्तप्रणीतेषु सप्तसु क्षेत्रेषु वित्तव्ययं निर्ममे । स महीपालः दुष्टान् दण्डयन् साधून् प्रतिपालयन् कोशवृद्धि न्यायेन कुर्वन् परोपकारेण च यथायोग्यं सर्वजीवान् प्रति उपकुर्वन् निजं देशं सर्वथा विविधोपद्रवेभ्यो रक्षन् अनय(या) राजरीत्या राज्यं कृत्वा राज्यं नरकान्तं विमुच्य प्रान्ते कृतसंयमशरणो विहितमरणः सञ्जातः स्वर्गी । नारायणस्य क्ष(क्षि)तिपस्य जज्ञे, रसालयः पञ्चदशः प्रबन्धः । अस्मिञ्जिनस्तम्भपतेश्चरित्रे; प्रभावरत्नोद्गमरोहणस्य ।। ***** (प्रबन्धः १६) अवध्यं तद्धाम त्वमसि भगवन् ! यत्र न नमो (तमो ?) न चालोकः कश्चित् फलमिह न जाने स्तुतिगिराम् । तथापि स्तोतुं मां त्वरयति मुहुर्भक्तिजडता जडः किं कुर्वाणः फलवदफलं वा कलयति ।। १ ॥ अयोनिजेन येनेदं सर्वं सृष्टं चराचरम् । सर्वशक्तिपरीताय, तस्मै विश्वात्मने नमः ॥ ॥ पञ्चालदेशे काम्पिल्यपुरे ब्रह्मबन्धुनाम राजा । तत्कलत्रं तारादेवी क्षायिकसम्यक्त्वधारणी महाश्रमणोपासिका शीलवती गुणवती रूपवती दयावती सुदती चतुःषष्टियुवतिजनजन्मविज्ञानवेदिनी । अथ भीष्मे ग्रीष्मे व्यतीते समेते च वर्षाकाले तत्र पुरे एकः प्रभाचन्द्रनामा मुनिन्द्या एव मध्ये कायोत्सर्गेण तस्थौ । प्रावृषि चाखिलभूतलबुहल(बहुल)जलविलसितायां सा नदी न पपाट । तस्यां राजगानामध्यनद्यां(?) नीरं समापतत् । देव्या जिनशासनसम्बन्धिन्या निषिद्धं मुनेस्तस्योपसर्गसम्भवत्वात् । देवता च तन्नगरोपरि स्फटिकरत्नशिलां निर्मितवती । तस्यां तारकादि सर्वं प्रत्यक्षमेव विलोक्यते । नगरोपरि पतितं जलं वप्रबाह्ये पतति तया रत्नदृषदाच्छत्ररूपिण्या । अन्यच्च रासभस्योपमितोऽयं तन्निवासी निष्कारणवैरी अपशब्दकुक्षिम्भरिः तदुद्गिरणशीलः अश्लीलभाषी अनाथविद्याविनोदो जिनदर्शनदर्शनसमुत्पन्नमत्सरभरो लोकोऽनेकानुपसर्गाश्चकार तस्य नद्यां स्थितस्य प्रभाचन्द्रनाममुनेः । ततो निरङ्कशैः पापभिर्लोकै " यं तपस्वी किन्तु कौटिल्यकलापात्रं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy