SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो । सग्गापवग्गसंगमहेऊ जिणदेसिओ धम्मो ॥ १ ॥ श्रीनिवासप्रबन्धोऽयं, दशमः कार्मणं श्रियः । स्तम्भनाथचरित्रेऽस्मिन्, वाणीजाड्यविषामृते ॥ २ ॥ (प्रबन्धः ११) लीलयाऽपि तव नाम नरा ये, गृह्णते नरकनाशकरस्य । तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यत् कथं नरकेभ्यः ॥ १ ॥ आजन्ममुद्रदारिद्र(य)समुद्रावर्तपातिनम् ।। स्तम्भनायक ! मां पाहि, कान्ततीर्थकरश्रियः ॥ २ ॥ दक्षिणस्यां दिशि मगधदेशे राजगृहे पुरे नरकान्तो नाम राजा । पूर्वकृतनिजपातकोदयेन सर्वराजकार्यमहोद्यतोऽपि मेदुररोगाद् अकिञ्चित्करो जातः । स चैकदा गङ्गायां स्नातुं गतः जलमानुषदम्पती वार्ता कुर्वन्तौ दृष्टवान् । शृणोति स्मेति च - 'कल्ये नन्दीश्वराष्टाह्निकामहं कृत्वाऽत्र विश्रान्ता देवा, जलक्रीडां कुर्वद्भिस्तैर्दैवैश्चान्योन्यं कथितं, नृपोऽसौ नगरेशो वैरिभिर्नगरान्निर्वास्यते लग्न: पराभवपदं भविष्यति । परं हे प्रिये ! नगरेशस्य जयवादविधि निशि कथयिष्ये' । इति निशम्य राजा तत्रैव तथागत्य प्रच्छन्नं स्थित्वा ताभ्यां कथितं जयवादोपायं स(शु) श्रुवे । ततो राजा वटगह्वराद् विनिर्गत्य वटमूलाद् उत्खनित्वा पठितसिद्धां गगनविद्यां पत्रस्थां वाचयित्वा नन्दीश्वरयात्रिकदेवप्रदर्शितजयोपायं कर्तुं गगने चचाल । मलयाचले कङ्कोलीवने कुम्भोद्भवस्याश्रमे अग्निशृङ्गशिखरे सिन्दूरकुण्डान्तः सिद्धरुपास्यमानं जयपतिनाम जिननाथबिम्बं प्रोत्पाट्य यावदायाति स्वपुरं तावत् तत्पुरं तस्य रिपुराजभिर्वेष्टितं सोऽद्राक्षीत् । पुरमध्ये बाह्ये च कल्पान्तभ्रान्त पाथोधरनिकररवप्रार्थ्यमानप्रताने निश्वाननिश्वाने जगतोऽपि कर्णानुदीर्णे ज्वरयति सति सर्वाङ्ग, जनस्य शब्दाद्वैतमिव यज्ञे अद्वैतवादिनां प्रमाणभाषायामिव । राज्ञाऽपि च स देवोऽन्तःपरे मुक्तः सिंहासने । स्वयं तस्यान्चरो जातः । भणितं चेति च "त्वं राजा हे प्रभो ! मेऽधुना ।" अत्रान्तरे प्रतोली स्वयमुद्घटिता । दध्वान देवदुन्दुभिः खे। रिपुकटकं मूकं विकलाङ्गं जातं सत् तस्य राज्ञः पादयोर्निपत्य जीविताऽभयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy