SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 13 सति राज्ञा सप्रधानेन तस्य प्रतिकाराय घनं मन्त्रितं, पुनस्तस्य कोऽप्युपायो न लग्नः । यस्माद् दैवे निरुन्धति सति प्रयासपुरुषाणि पौरुषाणि निबन्धनतां न वहन्ति । ततस्तत्र पुरे सीमन्धरसूरिनामकेवली ससङ्घः सुवर्णकमलोपविष्टो धर्म कथयन् राज्ञा बाह्याली कर्तुं गतेन सता निरीक्षितः । राज्ञाऽभिवन्द्य च विज्ञप्तः - हे प्रभो ! धर्मगुरव एव भवन्तः संसारतारका अबोधबोधदा बोधिपारग्रामदा वा आमुष्मिकं अल्पपुण्यानां मादृशा हितकारि प्रासङ्गिकं निमित्तम् । गुरुराह-किं पृच्छसि भो जनपते ! मदन्तिके देशोपद्रवनिदानं रक्षोपायं च प्रष्टुकामोऽसि ?, तत् शण भो राजन ! विप्रभार्याशीललोपकल्पनया दःखमिदं अनभवनसि, परत्र घोरं च नरकं यास्यसि अकृतप्रतीकारः । ततो मुमोच तत् विप्रकलत्रं स राजा । अङ्गीकृतं स्वदारसन्तोषनाम व्रतम् । अथ श्रीसङ्घोपरोधाद् राजविज्ञापनानन्तरं तद्दुष्टदेवदमनाय गुरुणोक्ता शिक्षा- भो भूमिनेतः । दक्षिणदिशि मलयाद्रौ चन्दनवने पन्थासरसि देवकुले जगज्ज्योति म बिम्बं पार्वेशस्य समाराधय । तत्र गच्छ। ततस्तद्विम्बं ततः स्थानकात् गृहीत्वा दक्षिणकरकनिष्ठाङ्गल्यग्रे संस्थाप्य अलग्नस्थलाग्रं पुरेऽत्रसमानय । महता विस्तरेण प्रवेशमहं कुरु । अष्टाह्निकां रचय । देशान्तर्डिण्डिमडम्बरं रचय । अम्बरं साम्बरं कुरु । लोकानाकार्य सकलधर्मविधौ देवपूजने वितरणे च शिक्षां देहि । आध्वजांतं गर्तापूरात् जिनभवनं हेमस्तम्भं मणिभित्ति रत्नबद्धभूमि सर्वोपहारपूजावस्तुसम्भृतं सर्वदेवपरिचारिजनाकीर्णं विरचय्य देवपूजापण्डितान् परमार्हतान् महाश्रावकान् शान्तिकादिकर्ममर्मनिपुणान् मानय । मान्यान् अग्रे कुरु । धनं निधनं विमृश्य, तृणोपमां श्रियं सम्भाव्य वितर दानम् । कारागारं व्यर्थनाम रचय । वैरं मुञ्च । सर्वैः सार्धं विनयं कुरु । मिथ्यादुःकृतं देहि संसाराम्भोधितरणप्रवहणम् । अनया रीत्या महाचैत्ये निवेश्य तत् श्रीजगज्ज्योतिर्नाम देवबिम्बं महापूजनमहामन्त्रस्मरणमहास्नात्रकरण श्रीसङ्ग वात्सल्यादिभिरुपायैविगलिते कृशानूपद्रवे त्वं सुखी भव हे नृप ! । एवं चानुशिष्टे सति स दुष्टदेवो देशान्तः प्रवेशं न कर्ता तद्देवभक्तसुरगणेन.भापितः । पश्चाद् व्याख्या श्रवणागतविद्याधरवन्देन साधर्मिकवात्सल्यार्थं तत्र सरोवरगमने राज्ञः साहाय्यं चक्रे । एवं विहिते च तत् तथा जातं. राजाऽपि सम्यग्दृष्टिर्जातः प्रपन्नद्वादशव्रतः। महती जिनशासनप्रभावना जाता। तत्र पुरे सर्वदा सुमनोव्रजसम्भृते देवभवने तस्मिन अशेषविशेषगतशोकैः सुश्रावकैविरचिताः समयोचिताश्चैत्यपरिपरिपाटयः प्राकट्यमानशिरे अतुच्छा महोत्सवा प्रसश्रुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy