________________
[46] मदन-महोरग-सुविषम, विष-मल-भरित-हदं । त्वं जिन-नायक मां प्रति, संप्रति दिश सुपदं ॥ १८ क्रोध-दवानल-कीलित-, मीलित-नयन-युगं । कुरु वचनामृत-पोषण-, तोषणतः सुभगम् ॥ १९ लोभ-प्रलोभक-वंचित-, लुंचित-धर्म-धनं । मामथ जिनवर पालय, लालय सर्व-दिनम् ॥ २०
काव्यम् त्वां येनाथ नुवंति सादरतया, निंदंति ये पापिनस्तेषां वांछित-संपदं च विपदं, घोरां ददासि स्फुटम् । नीरोगोऽपि गत-स्पृहोऽपि विगत-द्वेषोऽपि संगीयसे | विज्ञैश्चित्रमदोऽथवा हि महतां, माहात्म्यमीदृग्विधम् ॥ २२
त्रिपदी शृंगार-सकला नारी सौभाग्य-सुंदरी रे, जाने वर-सुरी रे ।
अभिनव-यौवन-हरि-दरी रे ॥ २३ कुच-भर-नमदंगी सुरंग-नीरंगी रे, प्रेम-पुष्प-शृंगी रे,
विरचित-मृगमद-भंगी रे ॥ २४ शील-शालि-सदाचारा सततमुदारा रे, सुधर्म-विचारा रे ।
जिन-गुण-गान-सुतारा रे ॥ २५ आनंद-पूरित-बाला तव सुम-मालाभिः, विविध-विशालाभी ।
रचयति पूजां वर-कला रे ॥ २६
काव्यम्
एवं संस्तुति-गोचरं जिनवरं नीत्वा गुणैर्भासुरं, त्वां श्रीमन्नवखंड-पार्श्व सुतरामेकं नु याचे वरम् । देया मे गुरुराज हेम-विमलं त्वं सर्व-सौख्यास्पदं । ज्ञानं मान्यतमं महोदय-मना आनंद-माणिक्यदम् ॥ २७
इति श्रीनवखंड-पार्श्व-स्तवनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org