SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [38] पडिमा नाऊण चेईहरे खणणत्थ वारंतस्स को- -पंचायणे गुलगुलंती हा गयणयलं उप्पडितो सयुहमवडिउ(?) भंजिसइ गयवइदलं । गयवइ वेसरो सम्मुहो। उद्धट्ठमाणो कीलिउ सत्तदिणे, अट्ठमदिणे नमंसिऊण भत्तीए सट्ठाण(णं) गमिस्सई । अन्ना इउ य सट्ठाणगएण वीरपडिमा कारिया पूईया य । तत्थ वि अंबवणे - सती वाविउ । इत्थंतरे दाहिणनरिंद(दे)बहवे सिरिमालपट्टण पट्टणाया -रपुरम्मि तिलंग -चवड-लाङ-रटुउडहिवा बहवि य बला नमंसिउ —। इत्थंत[रे] कन्नउज्जनरिंदो सोमसंभू अरिहंतपडिणा(णी)उ नम्मयाइ पज्जंति जिणसासणं(ण) पडिणा(णी)उ गोविंदारियेहिं सच्चउरट्ठाणे सिरि वद्धमाणविज्जाए निद्धाडिउ ॥ ई(इ)उ य । इत्थंतरे सिसर(सिरि) कन्नउज(ज्ज) सामी, नाहडराया तहेव विक्खाउ । सम्मद्दिट्ठी[ए]सो पभावगो हुज्ज तित्थस्स ॥ तउ आमराय पुत्ता धूमरायप्पमुहा अणारियत्तणं पत्ता । बहलीमंडंव खुरसाणगज्जणं भुज्जई अहियबलो । दूसम वारुण वट्टइ अणारिउ जणवओ सव्वो ॥ १ ॥ बहुचोर चरडस(सं)कुल-उवद्दवे जणवए वि सव्वे वि । मेयं सट्ठा(ट्ठी) वरिसाउ सुरपुज्जं । इत्थंतरे अज्जखउडारिया सच्चउराउ विजा(ज्जा)सिद्धा भेरवाणंदो जालंधरम्मि महाभैरवी विज्जावोला(वलो) सम्मदिट्ठि समणोवासगाण वाणमंतरो उवसग्गे करेइ । सत्तं(?)कयं वारसवरिसा । तउ अज्जसिद्धसिरसा चाउवनसमणसंघजत्ता सिरिमालपुराउ अट्ठाहियामहिमं कुणंतो संति घोसिऊण उग्घडिउ वीरपुरम्मि । छमासे साहिए सिद्धविज्जो भेरवाणंदो आइट्ठीए आनिऊण मुक्को निग्गहिओ । सो वि वाणमंतरो ऊसवो कउ पुणरवि सच्चउरंतिय । इत्थंतरे चयसअभिहाणे गहियपुरो ॥१३॥ __पवेइ(य चेइ ?) हरमज्जे ठि(?) पुष्कल वदुच्च गज्जनाणेण च विणारिहंतेण(?)निद्धाडिउ । अणसणी(णे)णं ठिउ, वच्च(द्ध ?)माणभत्तो ॥ १३ सिरिवीरतित्थ व सच्चवउरतित्थं मियं(द) सट्ठीवरिसाउ सुरपुज्जं । इत्थंतरे हत्थिणाउराउ विज्जासिद्धो भैरवाणंदो जालंधरम्मि महाभैरवी विज्जाबलो सम्मदिह्रिसमणोवासगपडिणीउ वइरिपुज्जो(?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520506
Book TitleAnusandhan 1996 00 SrNo 06
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy