SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [23] सहस्सत्थंभं(भ)परिवुडं मुणिसुव्वयस्स चेइयं(य)हरं । माहस्स पुनिमाए ठावियं ।। भगवं अहोरत्तं धम्मदेसणाए आसे पडिवोहिए तम्मि समए तिनि कोडी पंच लखा(क्खा) मुण(मणु)स्सा वोहिया । सुक्कज्झाणेणं माहपुन्निमाए सिद्धा । बहु(ह)वे दुपय- चउपया अणसणेणं देव-मणुया जाया । जियसत्तू राया चउदुत्तय जुयो(?) । माहपुन्निमाए अवरन्हे चेइयहरं । लेवमई पउमिा । सक्को रख(क्ख)गो । सयं राया नि[य]सोहणु(ण)ट्ठयाए अणसणेणं विज्जाहरत्ताए उववज्जित्ता नवहल्लपट्टणे मयणो । रयणसट्ठाण(?) अजियअपराजियसहिउ रेवयसिहरम्मि बिबट्ठवणे सयं केवली सिद्धो । सेसा वि पहावणं करिता कमेण सिद्धा। ___ आसदेवो इंदसामाणिउ आसावबोहं वनइ थुणइ निच्चं । आसदेवो पइदिवसं पहावणं करेइ । भिउपुरं महातित्थं । वेमाणियजोइससुरा भुवणवइ वाणमंतरसुरिंदा । भिउपट्टणम्मि सुव्वय-तित्थं निच्चं नमसंति ॥ तउ पुरे बारस वास वास सहस्से भयवं निव्वुए आसावबोहणे तित्थं पउमचक्किणा वि मिच्छादिट्ठिणिद्धाडणं पहावी(वि)ए । हरिसेणचक्किणा वि उद्धरिए । एवं च णं [तं ?]मि तित्थम्मि पयडी(डि)ए चि(?) एवं चक्किपडिवासुदेव-कन्ह-वलदेव-नरिंद-ईसर-सत्थवाहप्पभिईहिं पयडिए उद्धरिए उव्वरिए । इत्थं नि(व)द( दि)लीव-रघु-अज-दसरह-रामाईआ इक्खागदे(वं)सप्पभवा, अन्ने वि हरिवंसप्पभवा रायाणो उज्जोयंता सुयणकडयं करिति । इत्थंतरे सूरनरिंदे दुवालससहस्सपरिखुडे सिद्धे । सव्वे दसारा जायवा हरिवंसतित्थसव(?) (तित्थूसवे ?) माहमासम्मि पइवरिसं उद्धरंति । पंडू राया तिलक्खपरिवुडो सिद्धो। ___ अरिहनेमी वि समोसढो, तयणंतरं बारवईए पज्जलमाणे पच्चासन्नम्मि जलहिम्मि पु(वु/उ ?)च्छिज्जमाणे(!)हरिवंसुब्भवेहिं उद्धरियं । एयम्मि इक्कारसलक्खेहि छ सऊ चुलसीइसहस्सेहिं दुनिसए वियकंते, आसाववोहणम्मि खित्ते उद्धारसए वियकंते भद्दवयम्मि मासे वहुवासावास सत्तहोरत्तम्मि सउणी गयणे रक्खाउ उठ्ठित्ता वाहिरयम्मि पिसियखंडं नियविल्लुक्कट्टयाए(?) बाणविद्धा पडिया । इत्थ दुनि समणा, चारुचंदकरित्तमुर्णिदेहि पंचमंगलं दाऊणं चेईयहरस्स पुरउ लाविया । दुन्नि पोरिसी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520506
Book TitleAnusandhan 1996 00 SrNo 06
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy