SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ | "आ नगरना लोको एवा तो गुणवंत हता, के जेमने देखीने गुणोनो अरोचकी- अवगुणी दर्जन जण पण, पोतानामां आवा गणो प्रगटाववा माटे एवो प्रचंड उद्यम करतो के जेवो सम पूर्वे कोईए कर्यो न होय तेम भविष्यमां कोई करशे पण नहि "! । आ अर्थने जो यथार्थ स्वीकारीए तो आ पद्यनी व्याख्या आ प्रमाणे करवी घटे : वृत्ति : अत्र - पुरे, गुणेषु - गुणानां - सद्गुणानां प्राप्तिविषये, अरोचकी- सदुणान् प्रति रुचिमान् - दुर्जनो निर्गुणो वा जन इत्यर्थ, 'अपिः अध्याहार्य : अतो निर्गुणोऽपि जनः; स्कर्त 'निजं इति शेषः, निजात्मनि गणानां संस्कारमाधातमित्यर्थ; तथा - तेन प्रकारेण त्वरया तत्येन तीव्रभावादिना वा – यतते - यत्नं कुरुते, यथा – येन प्रकारेण कोऽपि - कश्चिदपि जन्यो जनः न संचस्कार- निजात्मानं न संस्कृतवान् ‘पूर्व 'गणैरिति च शेषः । न च - ना 'कोऽपि इति अत्राप्यपादेयं; अतो न कश्चिदपि जनः संस्कर्ता च -भविष्यकाले निजात्मानं स्करिष्यत्यपि । अयं भावः -एतादृशोऽत्रत्यो जनो गणवान्, यं दष्ट्वा अन्यो निर्गणो जनो अजनिर्गणत्वेन लज्जित्वा निजात्मानं गणसंस्कृतं निर्मातं तथा सयत्नो भवत्यत्र, यथा भूतकाले किनापि जनेन नोद्यातं, न वा भविष्यत्कालेऽपि कोऽपि तादृक् प्रयत्नशीलो भावी ।। [५१] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520502
Book TitleAnusandhan 1993 00 SrNo 02
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy