________________
८. ज्ञस्य जो भवति । ( यञकोसलं राजा लपितं )
९.
हृदये यस्य पः ।
( हितपर्क 1)
१०. सर्वत्र तकारो न विक्रियते । (एति बिंबं (?) 1)
ज्ञो ञ्ञः पैशाच्याम् । (३०३) (पञ । सञ्ज । सव्वज्ञ । जनं । विज्ञानं ) राज्ञो वा चिञ् । (३०८) राचित्रा लपितं । रज्ञा लपितं । राचिजो धनं । रज्ञो धनं 1) हृदये यस्य पः । (३१०)
(हितपकं । किंपि किंपि हितपके अत्थं चिंतयमानी । )
निष्कर्ष
सिद्धम ना आठमा अध्याय गत सामान्य प्राकृत, शौरसेनी अने मागधीने लगतां उदाहरणोमांथी जे ओळखी बताव्यां छे तने आधारे केटलांक तारणो काढी शकाय छे.
2
सामान्य प्राकृत माटेनां उदाहरणो मुख्यत्वे 'गाथासप्तशती', 'सेतुबन्ध' अने 'उडवतो माथी, वज्जलग्ग 'वृत्तजातिसमुच्चय, लीलावईकहा, 'विषमबाणलीला, 'शान्तिनाथचरित्र जेवा ग्रंथोमांथी के 'स्वयंभूछंद अने 'प्राकृतप्रकाश मां टांकेला उदाहरणो परथी लेवायां छे.
शौरसेनीनां उदाहरणो 'शाकुन्तल, रत्नावली', 'कर्पूरमंजरी', 'विक्रान्तभीम' जेवां नाटकोमांथी, तो मागधीना 'शाकुन्तल', 'मुद्राराक्षस', 'वेणीसंहार', 'विक्रान्तभीम', 'उदात्तराधव' जेवां नाटकोमाथी लेवायां छे.
मुख्य प्राकृत विभागमां आर्षप्रयोग तरीके नोंघेलां उदाहरणो 'दशवैकालिक', 'उत्तराध्ययन', 'नंदिसूत्र', 'आवश्यकसूत्र नां विविध अध्ययनो के विभागो, आवश्यकनिर्युक्ति अने आवश्य चूर्णि माथी लेवायां छे.
Jain Education International
शौरसेनी विभागमां कल्पसूत्र माथी अने मागधी विभागमां दशवैकालिक मांथी आर्ष उदाहरण आपेल छे. प्राकृत विभागमां आपेल आर्ष उदाहरणो सामान्य प्राकृतनां शब्दो अने रूपो उपरांत वपरायेला होवानुं 'अपि द्वारा दर्शाव्युं छे.
मागधीना निरूपणना आरंभे ज हेमचंद्राचार्ये स्पष्ट कर्यु छे के आगमसूत्रोनी भाषा अर्धमागधी होवानुं वृध्धो ए जे कह्युं छे ते मुख्यत्वे तो अकारान्त-नामोनी प्रथमा विभक्तिना एकवचनमां रूप एकारान्त होय छे ए लक्षण पूरतं ज समजवुं
[ ४८ ]
For Private & Personal Use Only
www.jainelibrary.org