SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ શ્રી જૈન સત્ય પ્રકાશ કમાંક ૪૩ [भासि पन] . [१५ ४ : ७] ॥ श्रीउपाध्यायपदस्तोत्रम् ॥ कर्ता-आचार्य महाराज श्रीविजयपद्मसूरिजी ॥ आर्यावृत्तम् ॥ सिरिसंखेसरपासं, थुणिय वरं णेमिसूरिगुरुचरणं । सिरिसिद्धचक्कसंगो-वज्झायपयत्थवं कुणमि ॥१॥ सुयगयजहत्थविहिणा, सत्थज्झयणं कुणंति जे हरिसा । निम्मलसंजमनिरया, वंदेऽहं ते वरोज्झाए ॥२॥ उवयारगदिट्ठीए, विविहोवाएहि जेऽणगारगणं । चरणडमुत्तिमग्गे, साहजं दिति पइदियहं ॥ ६॥ पाहाणंतुल्लपडिहे, सीसेऽवि जणेइ सयलसुयकुसले । आयारविणयणिटे, जे वंदे ते वरोज्झाए ॥ ४ ॥ दव्वायरिए जुग्गे, चउविहसिरिसंघविहियसाहज्जे । सिरिपाढगे चउत्थे, णिञ्च झाएमि थिरचित्ता ॥५॥ वरणवपयसेढीए, चउत्थदियहे चउत्थपयसरणं । पणवीसइगुणलक्खा, कायव्वं पवरबहमाणा ॥ ६॥ पणवीसइभेएणं, पणवीसइगुणसमुब्भवो णेओ । भेयदुगप्पाहण्णं, णायव्वं तत्थ विउहेणं ॥७॥ इक्कारसंगचोदस - पुत्वज्झावणसरुपसज्झाणं । अंगोवंगकरणचर - णाराहणमवरगंथम्मि ॥ ८॥ अंगोवंगाइ मुया, इक्कारसबारसप्पमाणेणं । जे परिसमहिजते, अज्झाते ऽवरेसिं च ॥ ९ ॥ अट्ठप्पवयणमाया- राहणणिउणे पसण्णयरहिअया । णिम्मलवेरग्गगया, ते वंदे वायगे णिञ्च ।। १० ।। आयारे आयारो, समणाणं सुत्तिओ गणहरेहिं । अट्ठारसपयसहसं, दुसुयखंधणियं पढमं ।। ११ ॥ ससमयपरसमयाणं, लोयालोयप्पजीवपमुहाणं । सूयगडंगे भणियं, वाइचउक्कस्सरूवं च ॥१२॥ विपिहोवसग्गभावा, अद्दकुमाइविविहसब्भावा । तत्थेव वित्थरेणं, पयासिया पुजपुरिसेहि ॥ १३ ॥ ain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy