SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ [ २४८ ] શ્રી જૈન સત્ય પ્રકાશ बारससयछण्णवइ, गुरुय रसायण कुच्छं, मंगलऽडज्झप्पयाहिणावत्तं । विrs विसावहभावं, कंचण मिणमट्ठगुणकलियं आयरिया धम्मगुरू, भाववियडगयवहारगुवएसा । शिरिसंघमाणणिज्जा, सासणविग्घावणोययरा उवसग्गाणलजोगे, अडज्झभावा सुयामियस्साया । णियपरहियाणुकूला, तरुदिट्टंतेण णम्मयरा वरदेलणोसहीए, माहुग्गविसावहारनिउणयरा । कंचणगुणजोगेणं, पीया सूरी मुणेयव्वा णिक्खेवचक्केहिं, तइयपयवियारणा पकरणिजा । आयरियक्खा जेसिं, णामायरिया य ते भणिया आयरियाणं पडिमा ठवणायरिया जिणागमे भणिया । सब्भावेयरभेया, ठवणा सिरिगायमाइणं अणुहवणीयं जेहिं, आयरियत्तं च जेहि मणुहूयं । दव्वायरिया समय, ते वृत्ता भुवणभाणूहि माणगुणभूसिया य गीयत्था । आराहियसुयजागा, संसाहियस्स्ररिमंतविही अहुणा जिणवइभाणू, वट्टेति ण केवलिप्पहाणससी । तत्तपयासयदीवा, आगमछंदा गणाहीसा भवकूवंमि पडते, जणे करालजियाहभरभरिए । वरसिक्खारज्जूआ, समुद्धरंता किवंबुणिही तित्थेसरसामज्जे, महाहिगारी सयासया सरला । भवतियणिव्वाणरिहा, विहाववियला अगण्णगुणा मुणिगणतत्तिविहीणा, आयोवायप्पवीणणिक्कामा | फलकिरियाज गावं - चगा सुयत्थप्पयाणपरा भावामयवरविज्जा, सरणागयवज्जपंजरसमाणा । वरसिद्धिभिंगवासा, भावायरिया जलयतुल्ला सिरिगुरुगुणछत्तीसा, छत्तीसीग्गंथवण्णियसरूवे । पयरणवरसं बाहे, परूविए वित्थरा वंदे पवरागणमुणीहिं, पत्तं पाविजय पयं पुण्णा । ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ते वीरा वरचरणा, णिम्मलयरदंसणा महाविउहा । जे सययं बहुमाणा, विहिणा सेवंति सूरिपप आयरियपयवियारो, आगमणोआगमेहि णायव्वा । arrateकलिओ, पढमा किरियणिओ अण्णो Jain Education International [ ૪ ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥ 11 86 11 11 89 11 11 60 11 ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५५ ॥ ॥ ५६ ॥ ॥ ५७ ॥ 11 46 11 ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy