SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Error! No text of specified style in document. किं वाक्षर-प्रकृतिरप्यलिपिस्त्वमीश!; अ-ज्ञानवत्यपि सदैव कथंचिदेव, प्राग्भार-संभृतनभांसि रजांसि रोषादुत्थापितानि कमठेन शठेन यानि; छायापि तैस्तव न नाथ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा. यद् र्गज्जदूर्जित-घनौघ-मदभ्र-भीम, अश्यत्तडिन्मुसल-मांसल-घोर-धारम्; दैत्येन मुक्तमथ दुस्तर-वारि दर्गे; तेनैव तस्य जिन! दुस्तरवारि-कृत्यम्. ध्वस्तोर्ध्व-केशविकृताकृति-र्मत्य-मुण्डप्रालम्ब-भृद्-भयद-वक्त्रविनिर्यदग्निः ; प्रेत-व्रजः प्रतिभवन्तमपीरितो यः, सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः. धन्यास्त एव भुवनाधिप! ये त्रि-सन्ध्यमाराधयन्ति विधिवविधतान्य-कृत्याः; भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः, पाद-द्वयं तव विभो! भुवि जन्म-भाजः. मन्ये न मे श्रवण-गोचरतां गतोऽसि; आकर्णिते तु तव गोत्र-पवित्र-मन्त्रे, किंवा विपदविष-धरी स-विधं समेति?. जन्मान्तरेऽपि तव पाद-युगं न देव!, मन्ये मया महित-मीहित-दान-दक्षम; तेनेह जन्मनि मनीश! पराभवानां, Page 9 of 23
SR No.300570
Book Title59 Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherZZZ Unknown
Publication Year
Total Pages1
LanguageGujarati
ClassificationAudio_File, Ritual_text, & Sutra_Svetambar
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy