SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Error! No text of specified style in document. 36 जातो निकेतनमहं मथिताशयानाम्. नूनं न मोह-तिमिरावृत-लोचनेन, पूर्व विभो! सकृदपि प्रविलोकितोऽसि; मर्माविधो विधुरयन्ति हि मामनर्थाः, प्रोद्यत्प्रबन्ध-गतयः कथमन्यथैते?. नूनं न चेतसि मया विधृतोऽसि भक्त्या; जातोऽस्मि तेन जनबान्धव! दुःख-पात्रं, यस्मात्क्रियाः प्रतिफलन्ति न भाव-शून्याः. त्वं नाथ! दुःखि-जन-वत्सल! हे शरण्य! कारुण्य-पुण्य-वसते! वशिनां वरेण्य!; भक्त्या नते मयि महेश! दयां विधाय, दुःखांकुरोद्दलन-तत्परतां विधेहि. निःसंख्य-सार-शरणं शरणं शरण्य मासाद्य सादित-रिपु प्रथितावदातम्; त्वत्पाद-पंकजमपि प्रणिधान-वन्ध्यो, वध्योऽस्मि चेद् भवन-पावन! हा हतोऽस्मि. देवेन्द्र-वन्य! विदिताखिल-वस्तु-सार!, संसार-तारक! विभो! भवनाधिनाथ!; त्रायस्व देव! करुणा-हृद! मां पुनीहि, सीदन्तमद्य भयद-व्यसनाम्बु-राशेः. यदयस्ति नाथ! भवदंघ्रि-सरो-रुहाणां, भक्तेः फलं किमपि संतति-संचितायाः; तन्मे त्वदेक-शरणस्य शरण्य! भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि. इत्थं समाहित-धियो विधिवज्जिनेन्द्र!, 42 Page 10 of 23
SR No.300570
Book Title59 Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherZZZ Unknown
Publication Year
Total Pages1
LanguageGujarati
ClassificationAudio_File, Ritual_text, & Sutra_Svetambar
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy