SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Error! No text of specified style in document. ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः, पानीयमप्यमृतमित्यन्चिन्त्यमानं, किं नाम नो विष-विकारमपाकरोति?. त्वामेव वीत-तमसं परवादिनोऽपि, नूनं विभो! हरि-हरादि-धिया प्रपन्नाः ; किं काच कामलिभिरीश! सितोऽपि शंखो, नो गृह्यते विविध-वर्ण-विपर्ययेण? .. धर्मोपदेश-समये स-विधानुभावादास्तां जनो भवति ते तरुरप्यशोकः; अभ्युद्गते दिनपतौ स-महीरुहोऽपि, किंवा विबोधमुपयाति न जीव-लोकः. चित्रं विभो! कथमवाङ्मुख-वृन्तमेव, विष्वक् पतत्यविरला सुर-पुष्प-वृष्टिः?; त्वद्गोचरे सु-मनसां यदि वा मुनीश?, गच्छन्ति नूनमध एव हि बंधनानि. स्थाने गभीर-हृदयोदधि-संभवायाः, पीयुषतां तव गिरः समुदीरयंति; पीत्वा यतः परम-संमद-संग-भाजो; भव्या व्रजन्ति तरसाप्यजरामरत्वम्. स्वामिन्! सु-दूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुर-चामरौघाः, येऽस्मै नतिं विदधते मुनि पुंगवाय, ते नुनमूर्ध्व-गतयः खलु शुद्ध भावाः. .. श्यामं गभीर-गिरम्ज्ज्व ल-हेम-रत्नसिंहासन-स्थमिह भव्य-शिखण्डिनस्त्वाम्; आलोकयन्ति रभसेन नदन्तमुच्चै Page 7 of 23
SR No.300570
Book Title59 Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherZZZ Unknown
Publication Year
Total Pages1
LanguageGujarati
ClassificationAudio_File, Ritual_text, & Sutra_Svetambar
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy