________________ pada-index त-न देशकालनिषेधश्चेत् 2.19a देशकालाद्यपेक्षणम् 2.34b दोषोद्भवात्प्रकृत्या सा 1.53a -द्योतने नियतिः कुतः 2.47b द्योतयेत्तेन सङ्केतः 2.50c द्रव्यं तत्स्पार्शनं यदि 1.10d द्वयोः अर्थभिदा जगौ 2.7b द्वैरूप्य तद्धियः बाह्य- 1.58c तस्माद्यो येन धर्मेण 2.31a तस्माद्वस्तुनि लिङ्गिधीः 2.2d तस्माद्विशेषविषया 1.170 तस्य चानुपलम्भनम् 2.72d तस्य संशयहेतुनात् 2.66c तस्य सैकार्थता कुतः 2.48d तस्या नानुभवोऽपरः 1.38b तस्यार्थोऽयं प्रतीयते 2.11d तस्यास्तद्रूपशून्यायाः 2.4a तादृशोऽन्यादृशोऽपि वा 1.42b तादृश्येवास्तु कल्पना 2.38d ताभ्यां स धर्मी सम्बद्धः 2.21a तुल्यः पर्यनुयोगतः 2.39d ते योग्याः स्वात्मसंविदि 1.56b तेन नार्थान्तरं फलम् 1.36b तेन भिन्ना व्यवस्थितिः 2.31d तेनाग्निहोत्रं जुहुयात् 2.36a तेषामतः स्वसंवित्तिः 1.21c तैस्तैरुपप्लवैर्नीत- 2.27c त्रिरूपाल्लिङ्गतोऽर्थदृक् 2.1b धर्मः स्यादन्य एव सः 2.64b धर्मी धर्मविशेषणम् 2.14b धर्मे वाससि रागवत् 2.63d धीरभेदं व्यवस्यति 1.49d धीशब्दवृत्तेरन्यत्र 1.17a धूमस्तत्र कथं भवेत् 2.59d धूमहेतुस्वभावो हि 2.60a * दधानं तच्च तामात्मनि 1.36c दूरे यथा वा मरुषु 1.46c दृगादिस्तैमिरादिवत् 1.53d दृश्यस्य दर्शनाभाव- 2.33a दृष्टसङ्कलनात्मकम् 1.8b दृष्टिं भेदाश्रयैस्तेऽपि 2.280 दृष्टोऽरूढार्थवाचकः 2.38b न च तत्तागर्थवत् 1.32d न च नास्तीति वचनात् 2.68a न जानेऽहमपीदृशम् 1.43d न तथा न यथा सोऽस्ति 2.19c न तस्माद्भिन्नमस्त्यन्यत् 1.16c न निरन्वयदोषभाक् 2.14d न भाव्यं गोमताऽपि किम् 2.70d न युक्ताऽदृष्टिमात्रेण 2.65a न युक्तिबाधा यत्रास्ति तत् 2.43a न योज्येत तया पुनः 2.49b न विकल्पानुबद्धस्य 1.32a