________________ pada-index a तं तथैवाविकल्प्यार्थ- 2.26a ततश्च भूयोऽर्थगतिः 2.40c ततो नानुपलक्षणम् 1.17b तत्प्रत्यक्षमकल्पकम् 1.28d तत्प्रसिद्धिप्रसाधने 2.390 तत्फलोऽतत्फलश्च- 2.27a तत्र कोऽतीन्द्रियार्थदृक् 2.37b तत्रात्मविषये माने 1.55a तत्राप्यनुभवात्मत्वात् 1.56a तत्राप्यर्थेषु गम्यते 2.13b तत्सुखादि किमज्ञानम् 1.22c तत्स्फुटाकल्पधीफलम् 1.31d तथा प्रत्येति नान्यथा 1.7d तथा प्रसिद्धेः सामर्थ्यात् 2.13c तथाऽवभासमानस्य 1.42a तथाकृतव्यवस्थेयम् 1.40a तथापि न निषिध्यते 2.19d तथावृत्तेरदर्शनात् 1.30d तथैवादर्शनात्तेषाम् 1.46a तदक्षागोचरत्नतः 1.10b तदतद्रूपहेतुजाः 1.22b तदतद्रूपिणो भावाः1.22a तदत्र परमार्थसत् 2.55b तदन्येभ्योऽविशेषतः 1.33d तदन्येषामपेक्षकम् 2.25b तदयोगव्यवच्छेदात् 2.14a तदर्थस्याप्रतिष्ठानात् 2.44c तदर्थानन्तरग्राहि 1.19c तदस्मृतौ च तेनार्थम् 1.12c तदा नास्तीति गम्यते 2.68d तदाऽन्यसंविदोऽभावात् 1.41a तदेकत्वस्य हानितः 1.48d तद्हे किं निबन्धनम् 2.41d तदृष्टावेव दृष्टेषु 1.18a तदृष्टेस्तद्धनौ स्मृतिः 1.11d तद्धेतुत्ने समं द्वयम् 1.3d तद्भावमात्रान्वयिनि 2.52a तद्रूपं नास्ति तत्वतः 1.50b तद्रूपरहिता अपि 1.45d तद्रूपव्यतिरेकेण 1.24c तद्रूपाध्यवसायतः 2.4b तद्रूपावञ्चकत्वेऽपि 2.4c तद्वशात्तब्यवस्थानात् 1.370 तद्विशिष्टतया धर्मः 2.140 तद्विशेषावगाहिनः 2.30d तन्नास्त्येव यथा यदि 2.68b तन्निमित्तस्य दर्शनात् 2.51d तयोर्भेदः परीक्ष्यताम् 2.46d तस्मात्तन्मात्रसम्बद्धः 2.69a तस्मात्प्रमेयाधिगतेः 1.34c तस्मात्प्रमेयाधिगतेः 1.35a तस्मादज्ञातविप्लवाः 2.28d तस्मादाश्रित्य शब्दार्थम् 2.20a तस्माद्भूतमभूतं वा 1.31a तस्माद्यतो यतोऽर्थानाम् 2.30a