SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ *- LT10 JA bhutaivanumiyate / (50) Steinkellner(1984) p.462. (51) (24,14); ya eva bhavo bhavamatranurodhi svabhava ity ucyate / cf. Steinkell ner(1971] p.206. (52) (20,19)-(21,2); "arthantaranimitto hi dharmah syad anya eva sah /"(=v.33ab) na hi tasmin nispanne 'nispanno bhinnahetuko va tatsvabhavo yuktah / ayam eva khalu bhedo bhedahetur va bhavanam viruddhadharmadhyasah karanabhedas ca / tau cen na bhedakau tada na kasyacit kutascid bheda ity ekam dravyam visvam syat / tatas ca sahotpattivinasau sarvasya ca sarvatropayogah syat / anyathaikam ity eva na syat / namantaram va, arthabhedam abhyupa gamya tathabhidhanat / (53) (21,2-9); nanv anarthantarahetutve 'pi bhavakale 'nityata'nispattes tulyatatsva bhavata / na vai kacid anya'nityata nama ya pascan nispadyeta / sa eva hi bhavah ksanasthitidharma'nityata vacanabhede 'pi ...... / tam punar asya ksanasthitidharmatam svabhavam svahetor eva tathotpatteh pasyann api mandabuddhih sattopalam bhena sarvada tathabhavasankavipralabdho na vyavasyati sadrsapa rotpattivipralabdho va / (54) (42,8-12); kim punar anena bhedalaksanena samanyena svalaksanam samanam iti pratyeyam athanyad eva / kim catah / yadi svalaksanam katham vikalpasya vinayah / anyato va katham arthakriya / svalaksane canityatvadyapratiter atadrupyam, tesam cavastudharmata / (55) (42,22)-(43,14); te 'rtha buddhinivesinas tena samana iti glhyante, kutascid vyavittya pratibhasanat / na svalaksanam, tatrapratibhasanat / ta eva ca kutascid vyavsttah punar anyato 'pi vyavsttimanto 'bhinnas ca pratibhantiti / svayam asatam api tatha buddhya upadarsanan mithyartha eva samanyasamanadhikaranyavyavaharah kriyate / sarvas cayam svalaksananam eva darsanahitavasanaksto viplava iti tatpratibaddhajanmanam vikalpanam atatpratibhasitve 'pi vastuny avisamvado maniprabhayam iva manibhranteh / nanyesam, tadbhedaprabhave saty api yathadrstavisesanusaranam parityajya kimcitsamanyagrahanena visesantarasamaropad, dipaprabhayam iva manibuddheh / tena na vikalpavisayesv arthesv arthakriyakaritvam/napi svalaksanasyanityatvadyabhavah / yasman nanityatvam nama kimcid anyac calad vastunah / ksanapratyupasthanadharmataya tasya tathabhutasya grahanad etad evam bhavaty anityo 'yam anityatvam asyeti va / taddharmatam evavataranto vikalpa nanaikadharmavyatirekan samdarsayanti / na ca te nirasrayas tadbhedadarsanasrayatvat / navastudharmata, tatsvabhavasyaiva tathakhyateh / ...... cf. PV III, v.80ab. P [1979] , p.153. (56) (18,19)-(19,12) BR. (57) (11,1-3); tatranvayasya niscayena viruddhatatpaksyanam nirasah / vyatireka syanaikantikasya tatpaksyasya ca sesavadadeh / "sesavat" 2011 Tla Steinkell ner[1979], Anm.436. (58) Katsura[1983] p.540, [1984] p.133, p.143 DR. (59) FRA [1984] pp.210-211. (60) (10,21-23); sa tasya vyatireko na niscita iti vipakse vsttir asankyeta / vyatire - 40 -
SR No.269490
Book TitleBhava And Svabhava
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages44
LanguageEnglish
ClassificationArticle
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy