________________
MEDHATITHI ON SĀMĀNYATO DRSTAM (ANUMĀNAM]
153
45
.
f.: tad uktam 'sadhye 'rthe vedah pramānam, na siddharūpe' / arthavādānām hi siddharūpo 'rthah / na hi tadarthasya kartavyatā pratīyate 1.- Henceforth I refrain from expressly stating that I disagree with Jha 1920-1926. 38 ** prasuptam iva jāgratsvapnavattām parityajya samprasādāvasthā suşuptir drstāntatvenopāttä / yathā ayam ātmā susuptyavasthāyām nihsambodhaklesapradhvastāśeşavikalpa āste, na ca nästīti sakyate vaktum, prabuddhasya sukham asvāpsam iti pratyabhijñānadarśanāt, evam jagad āgamāt siddhārtharūpād ābhāsānumānebhyas ca tārkikānām avasiyate / (I 9.20-24). 39 Read višeşasvabhāvānām vikārāņām. 40 višesānām svabhāvānām vikärānām prakrtāv upalayanad atah pratyakşenäjñātam 1 anumānāt tarhi jñāyate, tad api nālaksanam (i.e. tad api na: alaksanam 1) laksanam lingam cihnam, tad api tasyām avasthāyām pralinam eva, sarvavikäräņām višeşātmanā vinaștatvāt / (1 9.12-15). 41 Cf. also the last sentence in the Bhăşya on M. 1.5 quoted in n. 19 above. 42 Cf. e.g., from the Bhäsya on 12.105, jvälādiņu ca pratyakşeņa kşayam drstvā sabde 'pi tathā sambhāvayet ... (II 484.21 f.). 43 They are divided into "Index to Vol. I & II (Adhyayas I-IV)", "Index to ManuSmrti Vol. III (Adhyayas V and VI)" [in fact also VII), "Index to Manusmrti, Vol. IV (Adhyāya VIII)" and, finally, “Index. Chapters IX-XII." 44 Jha (1920–1926, indices) fails to refer to M. 12.105.
yathā nayaty asrkpātaih mrgasya mrgayuh padam / nayet tathānumānena
dharmasya nrpatih padam II. Regarding the meaning of ni as used in this verse, see the Large Petrograd Dictionary, 4th part, p. 267 (“12) etwas herausbringen, hinter Etwas kommen, feststellen"). 40 That is to say, I assume that pratyakşe is to be interpreted as 'pratyakse. Kullūka however explains the last line as follows: ... tathānumānena drstapramānena vā dharmasya tattvam niścinuyāt I. Should the text of the Bhāsya be emended to anumänena parokse pratyakse vä pratyakşena? 47 Cf. Jha 1920-1926, Vol. IV Pt. I, p. 60. 48 Which reads thus:
pratyaham deśadrstais ca sästradrstais ca hetubhih 1 astādaśasu mārgesu
nibaddhäni prthak prthak II. 49 Cf. e.g. Me.'s explanation of hetubhir (of 8.3): hetur nirnayasādhanam / sa ca dvividhah / pramānarūpo vyavasthārūpas ca / tatra pramānarüpo 'rthanirnayahetuh sāksyādiḥ / ... (II 73.20f). 50 Viz. II 74,5 f.
Read vyavaharatoh, and cf. the expression vivādisaksyādīnām (II 83.22). 52 Or does api mean "and" here? 53 Cf. n. 50. 54 It should be remembered that I follow the orthography of the edition (of Jha 1932). » I am not sure that my interpretation of mahāprakrti is correct; I do not know of any other occurrence of this expression. 56 The expression is, in my opinion, clear evidence of Alsdorf's (oral) interpretation of satyakriya (P. saccakiriyā) as "speaking the truth/act of speaking the truth".