SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 146 K. MATSUDA E. STEINKELLNER 4. PARALLEL TEXTS [1] Cf.: pratiṣedhaniṣedhaś ca vidhānāt kidṛśo 'paraḥ || (PV IV 221cd) [2] Cf.: nivṛttir nāsataḥ ṣādhyād asādhyeṣv eva no tataḥ | neti saiva nivṛttiḥ kim nivṛtter asato matā || (PV IV 222) [3] Cf.: nivṛttyabhāvas tu vidhir vastubhāvo 'sato 'pi san/ vastvabhāvas tu nāstīti... (PV IV 223a-c PVin II 15a–c) [4] Cf.: sattāsādhanavṛtteś ca sandigdhaḥ syād asan na saḥ asattvañ cābhyupagamād apramāṇān na yujyate // (PV IV 237) [5] Cf.: asato 'vyatireke 'pi sapakṣad vinivartanam | sandigdham tasya sandehad vipakṣad vinivartanam // (PV IV 238) [6] Cf.: ekatra niyame siddhe sidhyaty anyanivartanam | dvairāśye saty adṛṣṭe 'pi syad adṛṣṭesu samsayaḥ || (PV IV 239) [7] Cf.: avyaktivyāpino 'py arthaḥ santi tajjātibhāvinaḥ | kvacin na niyamo 'dṛṣṭyā pārthivalohalekhyavat || (PV IV 240) [8] Cf.: bhāve virodhasyādṛṣṭau kaḥ sandeham nivartayet / (PV IV 241ab) [9] Cf.: nairatmyad api tenāsya sandigdham vinivartanam / (PV IV 242ab) [10] Cf.: kvacid viniyamat ko 'nyas tatkāryatmataya sa ca // (PV IV 241cd) [11] Cf.: astu nama tathāpy ātmā nānairātmyāt prasidhyati // (PV IV 242cd) [12] Cf.: yenāsau vyatirekasya nabhāvam bhāvam icchati/ [13] yatha navyatireke 'pi prānādir na sapakṣataḥ || (PV IV 243) = PV IV 244 5. TRANSLATION (Therefore by implication of (? the respective forms of the reason?) "occurrence in only the similar instances and non-cecurrence in only 22 the dissimilar instances" either of the two examples is said to indicate both (forms) 23. Thus a non-deviating concomitance in difference of this type is not established in the case of (a reason) which does not have a concomitance in agreement (ananvayin) 24. If established )25 it procures by force the concomitance in agreement, because the negation of a negation has the form of an affirmation 26. 22 Wrong for "only non-occurrence in .. 23 Cf. PV IV (220cd): arthāpattyāta evoktam ekenobhayadarśanam //. Cf. PVin II 7,7-12, 29-32 and PVin IIa: 37, 38f. and note 92. 24 Cf. PV IV 221ab: idrgavyabhicāro 'to 'nanvayiṣu na sidhyati [. 25 P323b6f.: de ñid kyi phyir mthun pa'i phyogs ñid la yod pa dan mthun pa'i phyogs ma yin pa ñid la med pa źes don go bas dpe gñis las gan yan run ba gñi ga bstan par brjod do || de'i phyir ldog pa mi 'khrul pa 'di 'dra ba ni rjes su 'gro ba med par mi grub bo || grub na ni... 26 Following the Tibetan: "because the form of the negation of a negation of that is essentially an affirmation".
SR No.269417
Book TitleSanskrit Manuscript Of Dharmakirtis Pramanaviniscaya
Original Sutra AuthorN/A
AuthorKazunobu Matsuda, Ernat Steinkellner
PublisherKazunobu Matsuda, Ernat Steinkellner
Publication Year
Total Pages12
LanguageEnglish
ClassificationArticle
File Size919 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy